Book 12 Chapter 165
1bhīṣma uvāca
1tataḥ sa vidito rājñaḥ praviśya gṛham uttamam
pūjito rākṣasendreṇa niṣasādāsanottame
2pṛṣṭaś ca gotracaraṇaṃ svādhyāyaṃ brahmacārikam
na tatra vyājahārānyad gotramātrād ṛte dvijaḥ
3brahmavarcasahīnasya svādhyāyaviratasya ca
gotramātravido rājā nivāsaṃ samapṛcchata
4kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te
tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham
5gautama uvāca
5madhyadeśaprasūto 'haṃ vāso me śabarālaye
śūdrā punarbhūr bhāryā me satyam etad bravīmi te
6bhīṣma uvāca
6tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet
kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat
7ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ
saṃpreṣitaś ca tenāyaṃ kāśyapena mamāntikam
8tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā
bhrātā me bāndhavaś cāsau sakhā ca hṛdayaṃgamaḥ
9kārttikyām adya bhoktāraḥ sahasraṃ me dvijottamāḥ
tatrāyam api bhoktā vai deyam asmai ca me dhanam
10tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam
snātānām anusaṃprāptam ahatakṣaumavāsasām
11tān āgatān dvijaśreṣṭhān virūpākṣo viśāṃ pate
yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā
12bṛsyas teṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt
bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama
13tāsu te pūjitā rājñā niṣaṇṇā dvijasattamāḥ
vyarājanta mahārāja nakṣatrapatayo yathā
14tato jāmbūnadāḥ pātrīr vajrāṅkā vimalāḥ śubhāḥ
varānnapūrṇā viprebhyaḥ prādān madhughṛtāplutāḥ
15tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ
īpsitaṃ bhojanavaraṃ labhante satkṛtaṃ sadā
16viśeṣatas tu kārttikyāṃ dvijebhyaḥ saṃprayacchati
śaradvyapāye ratnāni paurṇamāsyām iti śrutiḥ
17suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam
vajrān mahādhanāṃś caiva vaiḍūryājinarāṅkavān
18ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata
tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ
19gṛhṇīta ratnāny etāni yathotsāhaṃ yatheṣṭataḥ
yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ
tāny evādāya gacchadhvaṃ svaveśmānīti bhārata
20ity uktavacane tasmin rākṣasendre mahātmani
yatheṣṭaṃ tāni ratnāni jagṛhur brāhmaṇarṣabhāḥ
21tato mahārhais te sarve ratnair abhyarcitāḥ śubhaiḥ
brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan
22tatas tān rākṣasendraś ca dvijān āha punar vacaḥ
nānādigāgatān rājan rākṣasān pratiṣidhya vai
23adhyaikadivasaṃ viprā na vo 'stīha bhayaṃ kva cit
rākṣasebhyaḥ pramodadhvam iṣṭato yāta māciram
24tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ
gautamo 'pi suvarṇasya bhāram ādāya satvaraḥ
25kṛcchrāt samudvahan vīra nyagrodhaṃ samupāgamat
nyaṣīdac ca pariśrāntaḥ klāntaś ca kṣudhitaś ca ha
26tatas tam abhyagād rājan rājadharmā khagottamaḥ
svāgatenābhyanandac ca gautamaṃ mitravatsalaḥ
27tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayat khagaḥ
pūjāṃ cāpy akarod dhīmān bhojanaṃ cāpy akalpayat
28sa bhuktavān suviśrānto gautamo 'cintayat tadā
hāṭakasyābhirūpasya bhāro 'yaṃ sumahān mayā
gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama
29na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama
kiṃ kṛtvā dhārayeyaṃ vai prāṇān ity abhyacintayat
30tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃ cana
kṛtaghnaḥ puruṣavyāghra manasedam acintayat
31ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama
imaṃ hatvā gṛhītvā ca yāsye 'haṃ samabhidrutam