Book 12 Chapter 164
1bhīṣma uvāca
1giraṃ tāṃ madhurāṃ śrutvā gautamo vismitas tadā
kautūhalānvito rājan rājadharmāṇam aikṣata
2rājadharmovāca
2bhoḥ kaśyapasya putro 'haṃ mātā dākṣāyaṇī ca me
atithis tvaṃ guṇopetaḥ svāgataṃ te dvijarṣabha
3bhīṣma uvāca
3tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā
śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat
4bhagīratharathākrāntān deśān gaṅgāniṣevitān
ye caranti mahāmīnās tāṃś ca tasyānvakalpayat
5vahniṃ cāpi susaṃdīptaṃ mīnāṃś caiva supīvarān
sa gautamāyātithaye nyavedayata kāśyapaḥ
6bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ
klamāpanayanārthaṃ sa pakṣābhyām abhyavījayat
7tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata
so 'bravīd gautamo 'smīti brāhma nānyad udāharat
8tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam
gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham
9athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā
papraccha kāśyapo vāgmī kim āgamanakāraṇam
10tato 'bravīd gautamas taṃ daridro 'haṃ mahāmate
samudragamanākāṅkṣī dravyārtham iti bhārata
11taṃ kāśyapo 'bravīt prīto notkaṇṭhāṃ kartum arhasi
kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān
12caturvidhā hy arthagatir bṛhaspatimataṃ yathā
pāraṃparyaṃ tathā daivaṃ karma mitram iti prabho
13prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi
so 'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān
14tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam
gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi
15itas triyojanaṃ gatvā rākṣasādhipatir mahān
virūpākṣa iti khyātaḥ sakhā mama mahābalaḥ
16taṃ gaccha dvijamukhya tvaṃ mama vākyapracoditaḥ
kāmān abhīpsitāṃs tubhyaṃ dātā nāsty atra saṃśayaḥ
17ity uktaḥ prayayau rājan gautamo vigataklamaḥ
phalāny amṛtakalpāni bhakṣayan sma yatheṣṭataḥ
18candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca
tasmin pathi mahārāja sevamāno drutaṃ yayau
19tato meruvrajaṃ nāma nagaraṃ śailatoraṇam
śailaprākāravapraṃ ca śailayantrārgalaṃ tathā
20viditaś cābhavat tasya rākṣasendrasya dhīmataḥ
prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ
21tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira
gautamo nagaradvārāc chīghram ānīyatām iti
22tataḥ puravarāt tasmāt puruṣāḥ śvetaveṣṭanāḥ
gautamety abhibhāṣantaḥ puradvāram upāgaman
23te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam
tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati
24rākṣasādhipatir vīro virūpākṣa iti śrutaḥ
sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām
25tataḥ sa prādravad vipro vismayād vigataklamaḥ
gautamo nagararddhiṃ tāṃ paśyan paramavismitaḥ
26tair eva sahito rājño veśma tūrṇam upādravat
darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijas tadā