Book 12 Chapter 163
1bhīṣma uvāca
1tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmin dvijottame
niṣkramya gautamo 'gacchat samudraṃ prati bhārata
2sāmudrakān sa vaṇijas tato 'paśyat sthitān pathi
sa tena sārthena saha prayayau sāgaraṃ prati
3sa tu sārtho mahārāja kasmiṃś cid girigahvare
mattena dviradenātha nihataḥ prāyaśo 'bhavat
4sa kathaṃ cit tatas tasmāt sārthān mukto dvijas tadā
kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam
5sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ
ekākī vyadravat tatra vane kiṃpuruṣo yathā
6sa panthānam athāsādya samudrābhisaraṃ tadā
āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam
7sarvartukair āmravanaiḥ puṣpitair upaśobhitam
nandanoddeśasadṛśaṃ yakṣakiṃnarasevitam
8śālatāladhavāśvatthatvacāguruvanais tathā
candanasya ca mukhyasya pādapair upaśobhitam
giriprastheṣu ramyeṣu śubheṣu susugandhiṣu
9samantato dvijaśreṣṭhā valgu kūjanti tatra vai
manuṣyavadanās tv anye bhāruṇḍā iti viśrutāḥ
bhūliṅgaśakunāś cānye samudraṃ sarvato 'bhavan
10sa tāny atimanojñāni vihaṃgābhirutāni vai
śṛṇvan suramaṇīyāni vipro 'gacchata gautamaḥ
11tato 'paśyat suramye sa suvarṇasikatācite
deśabhāge same citre svargoddeśasamaprabhe
12śriyā juṣṭaṃ mahāvṛkṣaṃ nyagrodhaṃ parimaṇḍalam
śākhābhir anurūpābhir bhūṣitaṃ chatrasaṃnibham
13tasya mūlaṃ susaṃsiktaṃ varacandanavāriṇā
divyapuṣpānvitaṃ śrīmat pitāmahasadopamam
14taṃ dṛṣṭvā gautamaḥ prīto munikāntam anuttamam
medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam
tam āgamya mudā yuktas tasyādhastād upāviśat
15tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ
puṣpāṇi samupaspṛśya pravavāv anilaḥ śuciḥ
hlādayan sarvagātrāṇi gautamasya tadā nṛpa
16sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā
sukham āsādya suṣvāpa bhāskaraś cāstam abhyagāt
17tato 'staṃ bhāskare yāte saṃdhyākāla upasthite
ājagāma svabhavanaṃ brahmalokāt khagottamaḥ
18nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā
bakarājo mahāprājñaḥ kaśyapasyātmasaṃbhavaḥ
19rājadharmeti vikhyāto babhūvāpratimo bhuvi
devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ
20mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ
bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan
21tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat
kṣutpipāsāparītātmā hiṃsārthī cāpy avaikṣata
22rājadharmovāca
22svāgataṃ bhavate vipra diṣṭyā prāpto 'si me gṛham
astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā
23mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ
pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā