Book 12 Chapter 162
1yudhiṣṭhira uvāca
1pitāmaha mahāprājña kurūṇāṃ kīrtivardhana
praśnaṃ kaṃ cit pravakṣyāmi tan me vyākhyātum arhasi
2kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet
āyatyāṃ ca tadātve ca ke kṣamās tān vadasva me
3na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ
tiṣṭhanti yatra suhṛdas tiṣṭhantīti matir mama
4durlabho hi suhṛc chrotā durlabhaś ca hitaḥ suhṛt
etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi
5bhīṣma uvāca
5saṃdheyān puruṣān rājann asaṃdheyāṃś ca tattvataḥ
vadato me nibodha tvaṃ nikhilena yudhiṣṭhira
6lubdhaḥ krūras tyaktadharmā nikṛtaḥ śaṭha eva ca
kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ
7dīrghasūtro 'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ
vyasane yaḥ parityāgī durātmā nirapatrapaḥ
8sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ
saṃprakīrṇendriyo loke yaḥ kāmanirataś caret
9asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ
piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ
10duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavas tathā
mitrair arthakṛtī nityam icchaty arthaparaś ca yaḥ
11vahataś ca yathāśakti yo na tuṣyati mandadhīḥ
amitram iva yo bhuṅkte sadā mitraṃ nararṣabha
12asthānakrodhano yaś ca akasmāc ca virajyate
suhṛdaś caiva kalyāṇān āśu tyajati kilbiṣī
13alpe 'py apakṛte mūḍhas tathājñānāt kṛte 'pi ca
kāryopasevī mitreṣu mitradveṣī narādhipa
14śatrur mitramukho yaś ca jihmaprekṣī vilobhanaḥ
na rajyati ca kalyāṇe yas tyajet tādṛśaṃ naram
15pānapo dveṣaṇaḥ krūro nirghṛṇaḥ paruṣas tathā
paropatāpī mitradhruk tathā prāṇivadhe rataḥ
16kṛtaghnaś cādhamo loke na saṃdheyaḥ kathaṃ cana
chidrānveṣī na saṃdheyaḥ saṃdheyān api me śṛṇu
17kulīnā vākyasaṃpannā jñānavijñānakovidāḥ
mitrajñāś ca kṛtajñāś ca sarvajñāḥ śokavarjitāḥ
18mādhuryaguṇasaṃpannāḥ satyasaṃdhā jitendriyāḥ
vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ
19rūpavanto guṇopetās tathālubdhā jitaśramāḥ
doṣair viyuktāḥ prathitais te grāhyāḥ pārthivena ha
20yathāśaktisamācārāḥ santas tuṣyanti hi prabho
nāsthāne krodhavantaś ca na cākasmād virāgiṇaḥ
21viraktāś ca na ruṣyanti manasāpy arthakovidāḥ
ātmānaṃ pīḍayitvāpi suhṛtkāryaparāyaṇāḥ
na virajyanti mitrebhyo vāso raktam ivāvikam
22doṣāṃś ca lobhamohādīn artheṣu yuvatiṣv atha
na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ
23loṣṭakāñcanatulyārthāḥ suhṛtsv aśaṭhabuddhayaḥ
ye caranty anabhīmānā nisṛṣṭārthavibhūṣaṇāḥ
saṃgṛhṇantaḥ parijanaṃ svāmyarthaparamāḥ sadā
24īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ
tasya vistīryate rāṣṭraṃ jyotsnā grahapater iva
25śāstranityā jitakrodhā balavanto raṇapriyāḥ
kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ
26ye ca doṣasamāyuktā narāḥ proktā mayānagha
teṣām apy adhamo rājan kṛtaghno mitraghātakaḥ
tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ
27yudhiṣṭhira uvāca
27vistareṇārthasaṃbandhaṃ śrotum icchāmi pārthiva
mitradrohī kṛtaghnaś ca yaḥ proktas taṃ ca me vada
28bhīṣma uvāca
28hanta te vartayiṣye 'ham itihāsaṃ purātanam
udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa
29brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ
grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣakāṅkṣayā
30tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit
brahmaṇyaḥ satyasaṃdhaś ca dāne ca nirato 'bhavat
31tasya kṣayam upāgamya tato bhikṣām ayācata
pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm
32prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam
nārīṃ cāpi vayopetāṃ bhartrā virahitāṃ tadā
33etat saṃprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijas tadā
tasmin gṛhavare rājaṃs tayā reme sa gautamaḥ
34kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpy athākarot
tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye
bāṇavedhye paraṃ yatnam akaroc caiva gautamaḥ
35vakrāṅgāṃs tu sa nityaṃ vai sarvato bāṇagocare
jaghāna gautamo rājan yathā dasyugaṇas tathā
36hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ
gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt
37tathā tu vasatas tasya dasyugrāme sukhaṃ tadā
agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn
38tataḥ kadā cid aparo dvijas taṃ deśam āgamat
jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ
39vinīto niyatāhāro brahmaṇyo vedapāragaḥ
sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam
taṃ dasyugrāmam agamad yatrāsau gautamo 'bhavat
40sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ
grāme dasyujanākīrṇe vyacarat sarvatodiśam
41tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ
gautamaś cāpi saṃprāptas tāv anyonyena saṃgatau
42vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam
rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam
43taṃ dṛṣṭvā puruṣādābham apadhvastaṃ kṣayāgatam
abhijñāya dvijo vrīḍām agamad vākyam āha ca
44kim idaṃ kuruṣe mauḍhyād vipras tvaṃ hi kulodgataḥ
madhyadeśaparijñāto dasyubhāvaṃ gataḥ katham
45pūrvān smara dvijāgryāṃs tān prakhyātān vedapāragān
yeṣāṃ vaṃśe 'bhijātas tvam īdṛśaḥ kulapāṃsanaḥ
46avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam
anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija
47evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā
pratyuvāca tato rājan viniścitya tadārtavat
48adhano 'smi dvijaśreṣṭha na ca vedavid apy aham
vṛttyartham iha saṃprāptaṃ viddhi māṃ dvijasattama
49tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmy ahaṃ dvija
ātmānaṃ saha yāsyāvaḥ śvo vasādyeha śarvarīm