Book 12 Chapter 161
1vaiśaṃpāyana uvāca
1ity uktavati bhīṣme tu tūṣṇīṃbhūte yudhiṣṭhiraḥ
papracchāvasaraṃ gatvā bhrātṝn vidurapañcamān
2dharme cārthe ca kāme ca lokavṛttiḥ samāhitā
teṣāṃ garīyān katamo madhyamaḥ ko laghuś ca kaḥ
3kasmiṃś cātmā niyantavyas trivargavijayāya vai
saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha
4tato 'rthagatitattvajñaḥ prathamaṃ pratibhānavān
jagāda viduro vākyaṃ dharmaśāstram anusmaran
5bāhuśrutyaṃ tapas tyāgaḥ śraddhā yajñakriyā kṣamā
bhāvaśuddhir dayā satyaṃ saṃyamaś cātmasaṃpadaḥ
6etad evābhipadyasva mā te bhūc calitaṃ manaḥ
etan mūlau hi dharmārthāv etad ekapadaṃ hitam
7dharmeṇaivarṣayas tīrṇā dharme lokāḥ pratiṣṭhitāḥ
dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ
8dharmo rājan guṇaśreṣṭho madhyamo hy artha ucyate
kāmo yavīyān iti ca pravadanti manīṣiṇaḥ
tasmād dharmapradhānena bhavitavyaṃ yatātmanā
9samāptavacane tasminn arthaśāstraviśāradaḥ
pārtho vākyārthatattvajño jagau vākyam atandritaḥ
10karmabhūmir iyaṃ rājann iha vārttā praśasyate
kṛṣivāṇijyagorakṣyaṃ śilpāni vividhāni ca
11artha ity eva sarveṣāṃ karmaṇām avyatikramaḥ
na ṛte 'rthena vartete dharmakāmāv iti śrutiḥ
12vijayī hy arthavān dharmam ārādhayitum uttamam
kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ
13arthasyāvayavāv etau dharmakāmāv iti śrutiḥ
arthasiddhyā hi nirvṛttāv ubhāv etau bhaviṣyataḥ
14udbhūtārthaṃ hi puruṣaṃ viśiṣṭatarayonayaḥ
brahmāṇam iva bhūtāni satataṃ paryupāsate
15jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ
muṇḍā nistantavaś cāpi vasanty arthārthinaḥ pṛthak
16kāṣāyavasanāś cānye śmaśrulā hrīsusaṃvṛtāḥ
vidvāṃsaś caiva śāntāś ca muktāḥ sarvaparigrahaiḥ
17arthārthinaḥ santi ke cid apare svargakāṅkṣiṇaḥ
kulapratyāgamāś caike svaṃ svaṃ mārgam anuṣṭhitāḥ
18āstikā nāstikāś caiva niyatāḥ saṃyame pare
aprajñānaṃ tamobhūtaṃ prajñānaṃ tu prakāśatā
19bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān
etan matimatāṃ śreṣṭha mataṃ mama yathātatham
anayos tu nibodha tvaṃ vacanaṃ vākyakaṇṭhayoḥ
20tato dharmārthakuśalau mādrīputrāv anantaram
nakulaḥ sahadevaś ca vākyaṃ jagadatuḥ param
21āsīnaś ca śayānaś ca vicarann api ca sthitaḥ
arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api
22asmiṃs tu vai susaṃvṛtte durlabhe paramapriye
iha kāmān avāpnoti pratyakṣaṃ nātra saṃśayaḥ
23yo 'rtho dharmeṇa saṃyukto dharmo yaś cārthasaṃyutaḥ
madhv ivāmṛtasaṃyuktaṃ tasmād etau matāv iha
24anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ
tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ
25tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā
viśvasteṣu ca bhūteṣu kalpate sarva eva hi
26dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam
tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam
27virematus tu tad vākyam uktvā tāv aśvinoḥ sutau
bhīmasenas tadā vākyam idaṃ vaktuṃ pracakrame
28nākāmaḥ kāmayaty arthaṃ nākāmo dharmam icchati
nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate
29kāmena yuktā ṛṣayas tapasy eva samāhitāḥ
palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ
30vedopavādeṣv apare yuktāḥ svādhyāyapāragāḥ
śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe
31vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinas tathā
daivakarmakṛtaś caiva yuktāḥ kāmena karmasu
32samudraṃ cāviśanty anye narāḥ kāmena saṃyutāḥ
kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam
33nāsti nāsīn nābhaviṣyad bhūtaṃ kāmātmakāt param
etat sāraṃ mahārāja dharmārthāv atra saṃśritau
34navanītaṃ yathā dadhnas tathā kāmo 'rthadharmataḥ
śreyas tailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ
35śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ
puṣpato madhv iva rasaḥ kāmāt saṃjāyate sukham
36sucāruveṣābhir alaṃkṛtābhir; madotkaṭābhiḥ priyavādinībhiḥ
ramasva yoṣābhir upetya kāmaṃ; kāmo hi rājaṃs tarasābhipātī
37buddhir mamaiṣā pariṣat sthitasya; mā bhūd vicāras tava dharmaputra
syāt saṃhitaṃ sadbhir aphalgusāraṃ; sametya vākyaṃ param ānṛśaṃsyam
38dharmārthakāmāḥ samam eva sevyā; yas tv ekasevī sa naro jaghanyaḥ
dvayos tu dakṣaṃ pravadanti madhyaṃ; sa uttamo yo niratas trivarge
39prājñaḥ suhṛc candanasāralipto; vicitramālyābharaṇair upetaḥ
tato vacaḥ saṃgrahavigraheṇa; proktvā yavīyān virarāma bhīmaḥ
40tato muhūrtād atha dharmarājo; vākyāni teṣām anucintya samyak
uvāca vācāvitathaṃ smayan vai; bahuśruto dharmabhṛtāṃ variṣṭhaḥ
41niḥsaṃśayaṃ niścitadharmaśāstrāḥ; sarve bhavanto viditapramāṇāḥ
vijñātukāmasya mameha vākyam; uktaṃ yad vai naiṣṭhikaṃ tac chrutaṃ me
iha tv avaśyaṃ gadato mamāpi; vākyaṃ nibodhadhvam ananyabhāvāḥ
42yo vai na pāpe nirato na puṇye; nārthe na dharme manujo na kāme
vimuktadoṣaḥ samaloṣṭakāñcanaḥ; sa mucyate duḥkhasukhārthasiddheḥ
43bhūtāni jātīmaraṇānvitāni; jarāvikāraiś ca samanvitāni
bhūyaś ca tais taiḥ pratibodhitāni; mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ
44snehe nabaddhasya na santi tānīty; evaṃ svayaṃbhūr bhagavān uvāca
budhāś ca nirvāṇaparā vadanti; tasmān na kuryāt priyam apriyaṃ ca
45etat pradhānaṃ na tu kāmakāro; yathā niyukto 'smi tathā carāmi
bhūtāni sarvāṇi vidhir niyuṅkte; vidhir balīyān iti vitta sarve
46na karmaṇāpnoty anavāpyam arthaṃ; yad bhāvi sarvaṃ bhavatīti vitta
trivargahīno 'pi hi vindate 'rthaṃ; tasmād idaṃ lokahitāya guhyam
47tatas tad agryaṃ vacanaṃ manonugaṃ; samastam ājñāya tato 'tihetumat
tadā praṇeduś ca jaharṣire ca te; kurupravīrāya ca cakrur añjalīn
48sucāruvarṇākṣaraśabdabhūṣitāṃ; manonugāṃ nirdhutavākyakaṇṭakām
niśamya tāṃ pārthiva pārthabhāṣitāṃ; giraṃ narendrāḥ praśaśaṃsur eva te
punaś ca papraccha saridvarāsutaṃ; tataḥ paraṃ dharmam ahīnasattvaḥ