Book 12 Chapter 160
1vaiśaṃpāyana uvāca
1kathāntaram athāsādya khaḍgayuddhaviśāradaḥ
nakulaḥ śaratalpastham idam āha pitāmaham
2dhanuḥ praharaṇaṃ śreṣṭham iti vādaḥ pitāmaha
matas tu mama dharmajña khaḍga eva susaṃśitaḥ
3viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu
khaḍgena śakyate yuddhe sādhv ātmā parirakṣitum
4śarāsanadharāṃś caiva gadāśaktidharāṃs tathā
ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum
5atra me saṃśayaś caiva kautūhalam atīva ca
kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva
6kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā
pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha
7tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ
sarvakauśalasaṃyuktaṃ sūkṣmacitrārthavac chubham
8tatas tasyottaraṃ vākyaṃ svaravarṇopapāditam
śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate
9uvāca sarvadharmajño dhanurvedasya pāragaḥ
śaratalpagato bhīṣmo nakulāya mahātmane
10tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi
prabodhito 'smi bhavatā dhātumān iva parvataḥ
11salilaikārṇavaṃ tāta purā sarvam abhūd idam
niṣprakampam anākāśam anirdeśyamahītalam
12tamaḥsaṃvṛtam asparśam atigambhīradarśanam
niḥśabdaṃ cāprameyaṃ ca tatra jajñe pitāmahaḥ
13so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān
ākāśam asṛjac cordhvam adho bhūmiṃ ca nairṛtim
14nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃs tathā
saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān
15tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ
janayām āsa bhagavān putrān uttamatejasaḥ
16marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum
vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram
17prācetasas tathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat
tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire
18tābhyo viśvāni bhūtāni devāḥ pitṛgaṇās tathā
gandharvāpsarasaś caiva rakṣāṃsi vividhāni ca
19patatrimṛgamīnāś ca plavaṃgāś ca mahoragāḥ
nānākṛtibalāś cānye jalakṣitivicāriṇaḥ
20audbhidāḥ svedajāś caiva aṇḍajāś ca jarāyujāḥ
jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam
21bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ
śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ
22tasmin dharme sthitā devāḥ sahācāryapurohitāḥ
ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ
23bhṛgvatryaṅgirasaḥ siddhāḥ kāśyapaś ca tapodhanaḥ
vasiṣṭhagautamāgastyās tathā nāradaparvatau
24ṛṣayo vālakhilyāś ca prabhāsāḥ sikatās tathā
ghṛtācāḥ somavāyavyā vaikhānasamarīcipāḥ
25akṛṣṭāś caiva haṃsāś ca ṛṣayo 'thāgniyonijāḥ
vānaprasthāḥ pṛśnayaś ca sthitā brahmānuśāsane
26dānavendrās tv atikramya tat pitāmahaśāsanam
dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ
27hiraṇyakaśipuś caiva hiraṇyākṣo virocanaḥ
śambaro vipracittiś ca prahrādo namucir baliḥ
28ete cānye ca bahavaḥ sagaṇā daityadānavāḥ
dharmasetum atikramya remire 'dharmaniścayāḥ
29sarve sma tulyajātīyā yathā devās tathā vayam
ity evaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ
30na priyaṃ nāpy anukrośaṃ cakrur bhūteṣu bhārata
trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ
na jagmuḥ saṃvidaṃ taiś ca darpād asurasattamāḥ
31atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ
tadā himavataḥ pṛṣṭhe suramye padmatārake
32śatayojanavistāre maṇimuktācayācite
tasmin girivare putra puṣpitadrumakānane
tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye
33tato varṣasahasrānte vitānam akarot prabhuḥ
vidhinā kalpadṛṣṭena yathoktenopapāditam
34ṛṣibhir yajñapaṭubhir yathāvat karmakartṛbhiḥ
marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiś ca pāvakaiḥ
35kāñcanair yajñabhāṇḍaiś ca bhrājiṣṇubhir alaṃkṛtam
vṛtaṃ devagaṇaiś caiva prababhau yajñamaṇḍalam
36tathā brahmarṣibhiś caiva sadasyair upaśobhitam
tatra ghoratamaṃ vṛttam ṛṣīṇāṃ me pariśrutam
37candramā vimalaṃ vyoma yathābhyuditatārakam
vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ
38nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram
prāṃśu durdarśanaṃ caivāpy atitejas tathaiva ca
39tasminn utpatamāne ca pracacāla vasuṃdharā
tatrormikalilāvartaś cukṣubhe ca mahārṇavaḥ
40petur ulkā mahotpātāḥ śākhāś ca mumucur drumāḥ
aprasannā diśaḥ sarvāḥ pavanaś cāśivo vavau
muhur muhuś ca bhūtāni prāvyathanta bhayāt tathā
41tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam
maharṣisuragandharvān uvācedaṃ pitāmahaḥ
42mayaitac cintitaṃ bhūtam asir nāmaiṣa vīryavān
rakṣaṇārthāya lokasya vadhāya ca suradviṣām
43tatas tad rūpam utsṛjya babhau nistriṃśa eva saḥ
vimalas tīkṣṇadhāraś ca kālāntaka ivodyataḥ
44tatas taṃ śitikaṇṭhāya rudrāyarṣabhaketave
brahmā dadāv asiṃ dīptam adharmaprativāraṇam
45tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ
pragṛhyāsim ameyātmā rūpam anyac cakāra ha
46caturbāhuḥ spṛśan mūrdhnā bhūsthito 'pi nabhastalam
ūrdhvadṛṣṭir mahāliṅgo mukhāj jvālāḥ samutsṛjan
vikurvan bahudhā varṇān nīlapāṇḍuralohitān
47bibhrat kṛṣṇājinaṃ vāso hemapravaratārakam
netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat
śuśubhāte ca vimale dve netre kṛṣṇapiṅgale
48tato devo mahādevaḥ śūlapāṇir bhagākṣihā
saṃpragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham
49trikūṭaṃ carma codyamya savidyutam ivāmbudam
cacāra vividhān mārgān mahābalaparākramaḥ
vidhunvann asim ākāśe dānavāntacikīrṣayā
50tasya nādaṃ vinadato mahāhāsaṃ ca muñcataḥ
babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata
51tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ
niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ
52aśmabhiś cāpy avarṣanta pradīptaiś ca tatholmukaiḥ
ghoraiḥ praharaṇaiś cānyaiḥ śitadhārair ayomukhaiḥ
53tatas tad dānavānīkaṃ saṃpraṇetāram acyutam
rudrakhaḍgabaloddhūtaṃ pracacāla mumoha ca
54citraṃ śīghrataratvāc ca carantam asidhāriṇam
tam ekam asurāḥ sarve sahasram iti menire
55chindan bhindan rujan kṛntan dārayan pramathann api
acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ
56asivegaprarugṇās te chinnabāhūruvakṣasaḥ
saṃprakṛttottamāṅgāś ca petur urvyāṃ mahāsurāḥ
57apare dānavā bhagnā rudraghātāvapīḍitāḥ
anyonyam abhinardanto diśaḥ saṃpratipedire
58bhūmiṃ ke cit praviviśuḥ parvatān apare tathā
apare jagmur ākāśam apare 'mbhaḥ samāviśan
59tasmin mahati saṃvṛtte samare bhṛśadāruṇe
babhau bhūmiḥ pratibhayā tadā rudhirakardamā
60dānavānāṃ śarīraiś ca mahadbhiḥ śoṇitokṣitaiḥ
samākīrṇā mahābāho śailair iva sakiṃśukaiḥ
61rudhireṇa pariklinnā prababhau vasudhā tadā
raktārdravasanā śyāmā nārīva madavihvalā
62sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat
raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ
63tato maharṣayaḥ sarve sarve devagaṇās tathā
jayenādbhutakalpena devadevam athārcayan
64tataḥ sa bhagavān rudro dānavakṣatajokṣitam
asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave
65viṣṇur marīcaye prādān marīcir bhagavāṃś ca tam
maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu
66mahendro lokapālebhyo lokapālās tu putraka
manave sūryaputrāya daduḥ khaḍgaṃ suvistaram
67ūcuś cainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ
asinā dharmagarbheṇa pālayasva prajā iti
68dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt
vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā
69durvācā nigraho daṇḍo hiraṇyabahulas tathā
vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt
70aser etāni rūpāṇi durvācādīni nirdiśet
aser eva pramāṇāni parimāṇavyatikramāt
71adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ
manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāv asim
72kṣupāj jagrāha cekṣvākur ikṣvākoś ca purūravāḥ
āyuś ca tasmāl lebhe taṃ nahuṣaś ca tato bhuvi
73yayātir nahuṣāc cāpi pūrus tasmāc ca labdhavān
āmūrtarayasas tasmāt tato bhūmiśayo nṛpaḥ
74bharataś cāpi dauḥṣantir lebhe bhūmiśayād asim
tasmāc ca lebhe dharmajño rājann aiḍabiḍas tathā
75tataś caiḍabiḍāl lebhe dhundhumāro janeśvaraḥ
dhundhumārāc ca kāmbojo mucukundas tato 'labhat
76mucukundān maruttaś ca maruttād api raivataḥ
raivatād yuvanāśvaś ca yuvanāśvāt tato raghuḥ
77ikṣvākuvaṃśajas tasmād dhariṇāśvaḥ pratāpavān
hariṇāśvād asiṃ lebhe śunakaḥ śunakād api
78uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ
yadubhyaś ca śibir lebhe śibeś cāpi pratardanaḥ
79pratardanād aṣṭakaś ca ruśadaśvo 'ṣṭakād api
ruśadaśvād bharadvājo droṇas tasmāt kṛpas tataḥ
tatas tvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān
80kṛttikāś cāsya nakṣatram aser agniś ca daivatam
rohiṇyo gotram asyātha rudraś ca gurur uttamaḥ
81aser aṣṭau ca nāmāni rahasyāni nibodha me
pāṇḍaveya sadā yāni kīrtayaṃl labhate jayam
82asir viśasanaḥ khaḍgas tīkṣṇavartmā durāsadaḥ
śrīgarbho vijayaś caiva dharmapālas tathaiva ca
83agryaḥ praharaṇānāṃ ca khaḍgo mādravatīsuta
maheśvarapraṇītaś ca purāṇe niścayaṃ gataḥ
84pṛthus tūtpādayām āsa dhanur ādyam ariṃdama
teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā
85tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi
aseś ca pūjā kartavyā sadā yuddhaviśāradaiḥ
86ity eṣa prathamaḥ kalpo vyākhyātas te suvistaraḥ
aser utpattisaṃsargo yathāvad bharatarṣabha
87sarvathaitad iha śrutvā khaḍgasādhanam uttamam
labhate puruṣaḥ kīrtiṃ pretya cānantyam aśnute