Book 12 Chapter 158
1yudhiṣṭhira uvāca
1ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā
nṛśaṃsān na vijānāmi teṣāṃ karma ca bhārata
2kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ
tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram
3nṛśaṃso hy adhamo nityaṃ pretya ceha ca bhārata
tasmād bravīhi kauravya tasya dharmaviniścayam
4bhīṣma uvāca
4spṛhāsyāntarhitā caiva viditārthā ca karmaṇā
ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ
5dattānukīrtir viṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ
asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ
6sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇas tathā
vargapraśaṃsī satatam āśramadveṣasaṃkarī
7hiṃsāvihārī satatam aviśeṣaguṇāguṇaḥ
bahvalīko manasvī ca lubdho 'tyarthaṃ nṛśaṃsakṛt
8dharmaśīlaṃ guṇopetaṃ pāpa ity avagacchati
ātmaśīlānumānena na viśvasiti kasya cit
9pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet
samāneṣv eva doṣeṣu vṛttyartham upaghātayet
10tathopakāriṇaṃ caiva manyate vañcitaṃ param
dattvāpi ca dhanaṃ kāle saṃtapaty upakāriṇe
11bhakṣyaṃ bhojyam atho lehyaṃ yac cānyat sādhu bhojanam
prekṣamāṇeṣu yo 'śnīyān nṛśaṃsa iti taṃ viduḥ
12brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute
sa pretya labhate svargam iha cānantyam aśnute
13eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ
sadā vivarjanīyo vai puruṣeṇa bubhūṣatā