Book 12 Chapter 157
1yudhiṣṭhira uvāca
1yataḥ prabhavati krodhaḥ kāmaś ca bharatarṣabha
śokamohau vivitsā ca parāsutvaṃ tathā madaḥ
2lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā
etat sarvaṃ mahāprājña yāthātathyena me vada
3bhīṣma uvāca
3trayodaśaite 'tibalāḥ śatravaḥ prāṇināṃ smṛtāḥ
upāsate mahārāja samastāḥ puruṣān iha
4ete pramattaṃ puruṣam apramattā nudanti hi
vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān
5ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṃ pravartate
iti martyo vijānīyāt satataṃ bharatarṣabha
6eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama
hanta te vartayiṣyāmi tan me nigadataḥ śṛṇu
7lobhāt krodhaḥ prabhavati paradoṣair udīryate
kṣamayā tiṣṭhate rājañ śrīmāṃś ca vinivartate
8saṃkalpāj jāyate kāmaḥ sevyamāno vivardhate
avadyadarśanād vyeti tattvajñānāc ca dhīmatām
9viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ
vivitsā jāyate tatra tattvajñānān nivartate
10prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ
yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati
11parāsutā krodhalobhād abhyāsāc ca pravartate
dayayā sarvabhūtānāṃ nirvedāt sā nivartate
12sattvatyāgāt tu mātsaryam ahitāni ca sevate
etat tu kṣīyate tāta sādhūnām upasevanāt
13kulāj jñānāt tathaiśvaryān mado bhavati dehinām
ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati
14īrṣyā kāmāt prabhavati saṃgharṣāc caiva bhārata
itareṣāṃ tu martyānāṃ prajñayā sā praṇaśyati
15vibhramāl lokabāhyānāṃ dveṣyair vākyair asaṃgataiḥ
kutsā saṃjāyate rājann upekṣābhiḥ praśāmyati
16pratikartum aśakyāya balasthāyāpakāriṇe
asūyā jāyate tīvrā kāruṇyād vinivartate
17kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā
dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā
18etāny eva jitāny āhuḥ praśamāc ca trayodaśa
ete hi dhārtarāṣṭrāṇāṃ sarve doṣās trayodaśa
tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān