Book 12 Chapter 156
1yudhiṣṭhira uvāca
1satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ
satyam icchāmy ahaṃ śrotuṃ tan me brūhi pitāmaha
2satyaṃ kiṃlakṣaṇaṃ rājan kathaṃ vā tad avāpyate
satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate
3bhīṣma uvāca
3cāturvarṇyasya dharmāṇāṃ saṃkaro na praśasyate
avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata
4satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ
satyam eva namasyeta satyaṃ hi paramā gatiḥ
5satyaṃ dharmas tapo yogaḥ satyaṃ brahma sanātanam
satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam
6ācārān iha satyasya yathāvad anupūrvaśaḥ
lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam
7prāpyate hi yathā satyaṃ tac ca śrotuṃ tvam arhasi
satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata
8satyaṃ ca samatā caiva damaś caiva na saṃśayaḥ
amātsaryaṃ kṣamā caiva hrīs titikṣānasūyatā
9tyāgo dhyānam athāryatvaṃ dhṛtiś ca satataṃ sthirā
ahiṃsā caiva rājendra satyākārās trayodaśa
10satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca
sarvadharmāviruddhaṃ ca yogenaitad avāpyate
11ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā
icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā
12damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca
abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate
13amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam
avasthitena nityaṃ ca satyenāmatsarī bhavet
14akṣamāyāḥ kṣamāyāś ca priyāṇīhāpriyāṇi ca
kṣamate sarvataḥ sādhuḥ sādhv āpnoti ca satyavān
15kalyāṇaṃ kurute gāḍhaṃ hrīmān na ślāghate kva cit
praśāntavāṅmanā nityaṃ hrīs tu dharmād avāpyate
16dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate
lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate
17tyāgaḥ snehasya yas tyāgo viṣayāṇāṃ tathaiva ca
rāgadveṣaprahīṇasya tyāgo bhavati nānyathā
18āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ
śubhaṃ karma nirākāro vītarāgatvam eva ca
19dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām
tāṃ bhajeta sadā prājño ya icched bhūtim ātmanaḥ
20sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca
vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ
21adrohaḥ sarvabhūteṣu karmaṇā manasā girā
anugrahaś ca dānaṃ ca satāṃ dharmaḥ sanātanaḥ
22ete trayodaśākārāḥ pṛthak satyaikalakṣaṇāḥ
bhajante satyam eveha bṛṃhayanti ca bhārata
23nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata
ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ
24nāsti satyāt paro dharmo nānṛtāt pātakaṃ param
sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet
25upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ
vratāgnihotraṃ vedāś ca ye cānye dharmaniścayāḥ
26aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
aśvamedhasahasrād dhi satyam evātiricyate