Book 12 Chapter 154
1yudhiṣṭhira uvāca
1svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha
dharmakāmasya dharmātman kiṃ nu śreya ihocyate
2bahudhādarśane loke śreyo yad iha manyase
asmiṃl loke pare caiva tan me brūhi pitāmaha
3mahān ayaṃ dharmapatho bahuśākhaś ca bhārata
kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam
4dharmasya mahato rājan bahuśākhasya tattvataḥ
yan mūlaṃ paramaṃ tāta tat sarvaṃ brūhy atandritaḥ
5bhīṣma uvāca
5hanta te kathayiṣyāmi yena śreyaḥ prapatsyase
pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi
6dharmasya vidhayo naike te te proktā maharṣibhiḥ
svaṃ svaṃ vijñānam āśritya damas teṣāṃ parāyaṇam
7damaṃ niḥśreyasaṃ prāhur vṛddhā niścayadarśinaḥ
brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ
8nādāntasya kriyāsiddhir yathāvad upalabhyate
damo dānaṃ tathā yajñān adhītaṃ cātivartate
9damas tejo vardhayati pavitraṃ ca damaḥ param
vipāpmā tejasā yuktaḥ puruṣo vindate mahat
10damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma
damo hi paramo loke praśastaḥ sarvadharmiṇām
11pretya cāpi manuṣyendra paramaṃ vindate sukham
damena hi samāyukto mahāntaṃ dharmam aśnute
12sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate
sukhaṃ paryeti lokāṃś ca manaś cāsya prasīdati
13adāntaḥ puruṣaḥ kleśam abhīkṣṇaṃ pratipadyate
anarthāṃś ca bahūn anyān prasṛjaty ātmadoṣajān
14āśrameṣu caturṣv āhur damam evottamaṃ vratam
tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ
15kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam
indriyāvajayo dākṣyaṃ mārdavaṃ hrīr acāpalam
16akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ priyavāditā
avivitsānasūyā cāpy eṣāṃ samudayo damaḥ
17gurupūjā ca kauravya dayā bhūteṣv apaiśunam
janavādo 'mṛṣāvādaḥ stutinindāvivarjanam
18kāmaḥ krodhaś ca lobhaś ca darpaḥ stambho vikatthanam
moha īrṣyāvamānaś cety etad dānto na sevate
19anindito hy akāmātmāthālpeccho 'thānasūyakaḥ
samudrakalpaḥ sa naro na kadā cana pūryate
20ahaṃ tvayi mama tvaṃ ca mayi te teṣu cāpy aham
pūrvasaṃbandhisaṃyogān naitad dānto niṣevate
21sarvā grāmyās tathāraṇyā yāś ca loke pravṛttayaḥ
nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate
22maitro 'tha śīlasaṃpannaḥ susahāyaparaś ca yaḥ
muktaś ca vividhaiḥ saṅgais tasya pretya mahat phalam
23suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavid budhaḥ
prāpyeha loke satkāraṃ sugatiṃ pratipadyate
24karma yac chubham eveha sadbhir ācaritaṃ ca yat
tad eva jñānayuktasya muner dharmo na hīyate
25niṣkramya vanam āsthāya jñānayukto jitendriyaḥ
kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate
26abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ
tasya dehād vimuktasya bhayaṃ nāsti kutaś cana
27avācinoti karmāṇi na ca saṃpracinoti ha
samaḥ sarveṣu bhūteṣu maitrāyaṇagatiś caret
28śakunīnām ivākāśe jale vāricarasya vā
yathā gatir na dṛśyeta tathā tasya na saṃśayaḥ
29gṛhān utsṛjya yo rājan mokṣam evābhipadyate
lokās tejomayās tasya kalpante śāśvatīḥ samāḥ
30saṃnyasya sarvakarmāṇi saṃnyasya vidhivat tapaḥ
saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha
31kāmeṣu cāpy anāvṛttaḥ prasannātmātmavic chuciḥ
prāpyeha loke satkāraṃ svargaṃ samabhipadyate
32yac ca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam
guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate
33jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ
nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ
34eka eva dame doṣo dvitīyo nopapadyate
yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ
35etasya tu mahāprājña doṣasya sumahān guṇaḥ
kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā
36dāntasya kim araṇyena tathādāntasya bhārata
yatraiva hi vased dāntas tad araṇyaṃ sa āśramaḥ
37vaiśaṃpāyana uvāca
37etad bhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ
amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata
38punaś ca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam
tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha