Book 12 Chapter 153
1yudhiṣṭhira uvāca
1anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha
ajñānam api vai tāta śrotum icchāmi tattvataḥ
2bhīṣma uvāca
2karoti pāpaṃ yo 'jñānān nātmano vetti ca kṣamam
pradveṣṭi sādhuvṛttāṃś ca sa lokasyaiti vācyatām
3ajñānān nirayaṃ yāti tathājñānena durgatim
ajñānāt kleśam āpnoti tathāpatsu nimajjati
4yudhiṣṭhira uvāca
4ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau
mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetum eva ca
5śrotum icchāmi tattvena yathāvad iha pārthiva
ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate
6bhīṣma uvāca
6rāgo dveṣas tathā moho harṣaḥ śoko 'bhimānitā
kāmaḥ krodhaś ca darpaś ca tandrīr ālasyam eva ca
7icchā dveṣas tathā tāpaḥ paravṛddhyupatāpitā
ajñānam etan nirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ
8etayā yā pravṛttiś ca vṛddhyādīn yāṃś ca pṛcchasi
vistareṇa mahābāho śṛṇu tac ca viśāṃ pate
9ubhāv etau samaphalau samadoṣau ca bhārata
ajñānaṃ cātilobhaś cāpy ekaṃ jānīhi pārthiva
10lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate
sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim
11mūlaṃ lobhasya mahataḥ kālātmagatir eva ca
chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi
12tasyājñānāt tu lobho hi lobhād ajñānam eva ca
sarve doṣās tathā lobhāt tasmāl lobhaṃ vivarjayet
13janako yuvanāśvaś ca vṛṣādarbhiḥ prasenajit
lobhakṣayād divaṃ prāptās tathaivānye janādhipāḥ
14pratyakṣaṃ tu kuruśreṣṭha tyaja lobham ihātmanā
tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi