Book 12 Chapter 152
1yudhiṣṭhira uvāca
1pāpasya yad adhiṣṭhānaṃ yataḥ pāpaṃ pravartate
etad icchāmy ahaṃ jñātuṃ tattvena bharatarṣabha
2bhīṣma uvāca
2pāpasya yad adhiṣṭhānaṃ tac chṛṇuṣva narādhipa
eko lobho mahāgrāho lobhāt pāpaṃ pravartate
3ataḥ pāpam adharmaś ca tathā duḥkham anuttamam
nikṛtyā mūlam etad dhi yena pāpakṛto janāḥ
4lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate
lobhān mohaś ca māyā ca mānastambhaḥ parāsutā
5akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ
abhidhyāprajñatā caiva sarvaṃ lobhāt pravartate
6anyāyaś cāvitarkaś ca vikarmasu ca yāḥ kriyāḥ
kūṭavidyādayaś caiva rūpaiśvaryamadas tathā
7sarvabhūteṣv aviśvāsaḥ sarvabhūteṣv anārjavam
sarvabhūteṣv abhidrohaḥ sarvabhūteṣv ayuktatā
haraṇaṃ paravittānāṃ paradārābhimarśanam
8vāgvego mānaso vego nindāvegas tathaiva ca
upasthodarayor vego mṛtyuvegaś ca dāruṇaḥ
9īrṣyāvegaś ca balavān mithyāvegaś ca dustyajaḥ
rasavegaś ca durvāraḥ śrotravegaś ca duḥsahaḥ
10kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā
sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyās tathā
11jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ
na saṃtyajaty ātmakarma yan na jīryati jīryataḥ
12yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha
nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ
na prahṛṣyati lābhair yo yaś ca kāmair na tṛpyati
13yo na devair na gandharvair nāsurair na mahoragaiḥ
jñāyate nṛpa tattvena sarvair bhūtagaṇais tathā
sa lobhaḥ saha mohena vijetavyo jitātmanā
14dambho drohaś ca nindā ca paiśunyaṃ matsaras tathā
bhavanty etāni kauravya lubdhānām akṛtātmanām
15sumahānty api śāstrāṇi dhārayanti bahuśrutāḥ
chettāraḥ saṃśayānāṃ ca kliśyantīhālpabuddhayaḥ
16dveṣakrodhaprasaktāś ca śiṣṭācārabahiṣkṛtāḥ
antaḥkṣurā vāṅmadhurāḥ kūpāś channās tṛṇair iva
dharmavaitaṃsikāḥ kṣudrā muṣṇanti dhvajino jagat
17kurvate ca bahūn mārgāṃs tāṃs tān hetubalāśritāḥ
sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ
18dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ
yā yā vikriyate saṃsthā tataḥ sābhiprapadyate
19darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā
tata eva hi kauravya dṛśyante lubdhabuddhiṣu
etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān
20śiṣṭāṃs tu paripṛcchethā yān vakṣyāmi śucivratān
yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca
21nāmiṣeṣu prasaṅgo 'sti na priyeṣv apriyeṣu ca
śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ
22sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam
dātāro na gṛhītāro dayāvantas tathaiva ca
23pitṛdevātitheyāś ca nityodyuktās tathaiva ca
sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ
24sarvabhūtahitāś caiva sarvadeyāś ca bhārata
na te cālayituṃ śakyā dharmavyāpārapāragāḥ
25na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam
na trāsino na capalā na raudrāḥ satpathe sthitāḥ
26te sevyāḥ sādhubhir nityaṃ yeṣv ahiṃsā pratiṣṭhitā
kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ
suvratāḥ sthiramaryādās tān upāssva ca pṛccha ca
27na gavārthaṃ yaśorthaṃ vā dharmas teṣāṃ yudhiṣṭhira
avaśyakārya ity eva śarīrasya kriyās tathā
28na bhayaṃ krodhacāpalyaṃ na śokas teṣu vidyate
na dharmadhvajinaś caiva na guhyaṃ kiṃ cid āsthitāḥ
29yeṣv alobhas tathāmoho ye ca satyārjave ratāḥ
teṣu kaunteya rajyethā yeṣv atandrīkṛtaṃ manaḥ
30ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca
nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ
31lābhālābhau sukhaduḥkhe ca tāta; priyāpriye maraṇaṃ jīvitaṃ ca
samāni yeṣāṃ sthiravikramāṇāṃ; buddhātmanāṃ sattvam avasthitānām
32sukhapriyais tān sumahāpratāpān; yatto 'pramattaś ca samarthayethāḥ
daivāt sarve guṇavanto bhavanti; śubhāśubhā vākpralāpā yathaiva