Book 12 Chapter 149
1bhīṣma uvāca
1śṛṇu pārtha yathāvṛttam itihāsaṃ purātanam
gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā
2duḥkhitāḥ ke cid ādāya bālam aprāptayauvanam
kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ
3bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ
aṅkenāṅkaṃ ca saṃkramya rurudur bhūtale tadā
4teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt
ekātmakam imaṃ loke tyaktvā gacchata māciram
5iha puṃsāṃ sahasrāṇi strīsahasrāṇi caiva hi
samānītāni kālena kiṃ te vai jātv abāndhavāḥ
6saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam
saṃyogo viprayogaś ca paryāyeṇopalabhyate
7gṛhītvā ye ca gacchanti ye 'nuyānti ca tān mṛtān
te 'py āyuṣaḥ pramāṇena svena gacchanti jantavaḥ
8alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule
kaṅkālabahule ghore sarvaprāṇibhayaṃkare
9na punar jīvitaḥ kaś cit kāladharmam upāgataḥ
priyo vā yadi vā dveṣyaḥ prāṇināṃ gatir īdṛśī
10sarveṇa khalu martavyaṃ martyaloke prasūyatā
kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati
11karmāntavihite loke cāstaṃ gacchati bhāskare
gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai
12tato gṛdhravacaḥ śrutvā vikrośantas tadā nṛpa
bāndhavās te 'bhyagacchanta putram utsṛjya bhūtale
13viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam
nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ
14dhvāṅkṣābhrasamavarṇas tu bilān niḥsṛtya jambukaḥ
gacchamānān sma tān āha nirghṛṇāḥ khalu mānavāḥ
15ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam
bahurūpo muhūrtaś ca jīvetāpi kadā cana
16yūyaṃ bhūmau vinikṣipya putrasnehavinākṛtāḥ
śmaśāne putram utsṛjya kasmād gacchatha nirghṛṇāḥ
17na vo 'sty asmin sute sneho bāle madhurabhāṣiṇi
yasya bhāṣitamātreṇa prasādam upagacchatha
18na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām
na yeṣāṃ dhārayitvā tān kaś cid asti phalāgamaḥ
19catuṣpāt pakṣikīṭānāṃ prāṇināṃ snehasaṅginām
paralokagatisthānāṃ muniyajñakriyā iva
20teṣāṃ putrābhirāmāṇām iha loke paratra ca
na guṇo dṛśyate kaś cit prajāḥ saṃdhārayanti ca
21apaśyatāṃ priyān putrān naiṣāṃ śoko 'nutiṣṭhati
na ca puṣṇanti saṃvṛddhās te mātāpitarau kva cit
22mānuṣāṇāṃ kutaḥ sneho yeṣāṃ śoko bhaviṣyati
imaṃ kulakaraṃ putraṃ kathaṃ tyaktvā gamiṣyatha
23ciraṃ muñcata bāṣpaṃ ca ciraṃ snehena paśyata
evaṃvidhāni hīṣṭāni dustyajāni viśeṣataḥ
24kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca
bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate
25sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati
tiryagyoniṣv api satāṃ snehaṃ paśyata yādṛśam
26tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam
yathā navodvāhakṛtaṃ snānamālyavibhūṣitam
27bhīṣma uvāca
27jambukasya vacaḥ śrutvā kṛpaṇaṃ paridevataḥ
nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ
28gṛdhra uvāca
28aho dhik sunṛśaṃsena jambukenālpamedhasā
kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha
29pañcabhūtaparityaktaṃ śūnyaṃ kāṣṭhatvam āgatam
kasmāc chocatha niśceṣṭam ātmānaṃ kiṃ na śocatha
30tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt
tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati
31aniṣṭāni ca bhāgyāni jānīta saha mūrtibhiḥ
yena gacchati loko 'yaṃ dattvā śokam anantakam
32dhanaṃ gāś ca suvarṇaṃ ca maṇiratnam athāpi ca
apatyaṃ ca tapomūlaṃ tapoyogāc ca labhyate
33yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā
gṛhītvā jāyate jantur duḥkhāni ca sukhāni ca
34na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā
mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte
35dharmaṃ carata yatnena tathādharmān nivartata
vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca
36śokaṃ tyajata dainyaṃ ca sutasnehān nivartata
tyajyatām ayam ākāśe tataḥ śīghraṃ nivartata
37yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam
tat kartaiva samaśnāti bāndhavānāṃ kim atra hi
38iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṃ priyam
sneham utsṛjya gacchanti bāṣpapūrṇāvilekṣaṇāḥ
39prājño vā yadi vā mūrkhaḥ sadhano nirdhano 'pi vā
sarvaḥ kālavaśaṃ yāti śubhāśubhasamanvitaḥ
40kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha
sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ
41yauvanasthāṃś ca bālāṃś ca vṛddhān garbhagatān api
sarvān āviśate mṛtyur evaṃbhūtam idaṃ jagat
42jambuka uvāca
42aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā
putrasnehābhibhūtānāṃ yuṣmākaṃ śocatāṃ bhṛśam
43samaiḥ samyak prayuktaiś ca vacanaiḥ praśrayottaraiḥ
yad gacchatha jalasthāyaṃ sneham utsṛjya dustyajam
44aho putraviyogena mṛtaśūnyopasevanāt
krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva
45adya śokaṃ vijānāmi mānuṣāṇāṃ mahītale
snehaṃ hi karuṇaṃ dṛṣṭvā mamāpy aśrūṇy athāgaman
46yatno hi satataṃ kāryaḥ kṛto daivena sidhyati
daivaṃ puruṣakāraś ca kṛtāntenopapadyate
47anirvedaḥ sadā kāryo nirvedād dhi kutaḥ sukham
prayatnāt prāpyate hy arthaḥ kasmād gacchatha nirdayāḥ
48ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum
pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha
49atha vāstaṃ gate sūrye saṃdhyākāla upasthite
tato neṣyatha vā putram ihasthā vā bhaviṣyatha
50gṛdhra uvāca
50adya varṣasahasraṃ me sāgraṃ jātasya mānuṣāḥ
na ca paśyāmi jīvantaṃ mṛtaṃ strīpuṃnapuṃsakam
51mṛtā garbheṣu jāyante mriyante jātamātrakāḥ
vikramanto mriyante ca yauvanasthās tathāpare
52anityānīha bhāgyāni catuṣpāt pakṣiṇām api
jaṅgamājaṅgamānāṃ cāpy āyur agre 'vatiṣṭhate
53iṣṭadāraviyuktāś ca putraśokānvitās tathā
dahyamānāḥ sma śokena gṛhaṃ gacchanti nityadā
54aniṣṭānāṃ sahasrāṇi tatheṣṭānāṃ śatāni ca
utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ
55tyajyatām eṣa nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ
anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate
56bhrāntajīvasya vai bāṣpaṃ kasmād dhitvā na gacchatha
nirarthako hy ayaṃ sneho nirarthaś ca parigrahaḥ
57na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate
tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai
58mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ
mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam
59prajñāvijñānayuktena buddhisaṃjñāpradāyinā
vacanaṃ śrāvitā rūkṣaṃ mānuṣāḥ saṃnivartata
60jambuka uvāca
60imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam
gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam
61na snehasya virodho 'sti vilāparuditasya vai
mṛtasyāsya parityāgāt tāpo vai bhavitā dhruvam
62śrūyate śambuke śūdre hate brāhmaṇadārakaḥ
jīvito dharmam āsādya rāmāt satyaparākramāt
63tathā śvetasya rājarṣer bālo diṣṭāntam āgataḥ
śvo 'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ
64tathā kaś cid bhavet siddho munir vā devatāpi vā
kṛpaṇānām anukrośaṃ kuryād vo rudatām iha
65bhīṣma uvāca
65ity uktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ
aṅke śiraḥ samādhāya rurudur bahuvistaram
66gṛdhra uvāca
66aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ
dharmarājaprayogāc ca dīrghāṃ nidrāṃ praveśitaḥ
67tapasāpi hi saṃyukto na kāle nopahanyate
sarvasnehāvasānaṃ tad idaṃ tat pretapattanam
68bālavṛddhasahasrāṇi sadā saṃtyajya bāndhavāḥ
dināni caiva rātrīś ca duḥkhaṃ tiṣṭhanti bhūtale
69alaṃ nirbandham āgamya śokasya parivāraṇam
apratyayaṃ kuto hy asya punar adyeha jīvitam
70naiṣa jambukavākyena punaḥ prāpsyati jīvitam
mṛtasyotsṛṣṭadehasya punar deho na vidyate
71na vai mūrtipradānena na jambukaśatair api
śakyo jīvayituṃ hy eṣa bālo varṣaśatair api
72api rudraḥ kumāro vā brahmā vā viṣṇur eva vā
varam asmai prayaccheyus tato jīved ayaṃ śiśuḥ
73na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai
na dīrgharuditeneha punarjīvo bhaviṣyati
74ahaṃ ca kroṣṭukaś caiva yūyaṃ caivāsya bāndhavāḥ
dharmādharmau gṛhītveha sarve vartāmahe 'dhvani
75apriyaṃ paruṣaṃ cāpi paradrohaṃ parastriyam
adharmam anṛtaṃ caiva dūrāt prājño nivartayet
76satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām
ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata
77mātaraṃ pitaraṃ caiva bāndhavān suhṛdas tathā
jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ
78yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃ cana
tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha
79bhīṣma uvāca
79ity uktās taṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ
dahyamānāḥ sutasnehāt prayayur bāndhavā gṛhān
80jambuka uvāca
80dāruṇo martyaloko 'yaṃ sarvaprāṇivināśanaḥ
iṣṭabandhuviyogaś ca tathaivālpaṃ ca jīvitam
81bahv alīkam asatyaṃ ca prativādāpriyaṃvadam
imaṃ prekṣya punarbhāvaṃ duḥkhaśokābhivardhanam
82na me mānuṣaloko 'yaṃ muhūrtam api rocate
aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ
83pradīptāḥ putraśokena yathaivābuddhayas tathā
kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca
śrutvā gṛdhrasya vacanaṃ pāpasyehākṛtātmanaḥ
84sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
sukhaduḥkhānvite loke nehāsty ekam anantakam
85imaṃ kṣititale nyasya bālaṃ rūpasamanvitam
kulaśokākaraṃ mūḍhāḥ putraṃ tyaktvā kva yāsyatha
86rūpayauvanasaṃpannaṃ dyotamānam iva śriyā
jīvantam enaṃ paśyāmi manasā nātra saṃśayaḥ
87vināśaś cāpy anarho 'sya sukhaṃ prāpsyatha mānuṣāḥ
putraśokāgnidagdhānāṃ mṛtam apy adya vaḥ kṣamam
88duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham
tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat
89bhīṣma uvāca
89tathā dharmavirodhena priyamithyābhidhyāyinā
śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā
90tato madhyasthatāṃ nītā vacanair amṛtopamaiḥ
jambukena svakāryārthaṃ bāndhavās tasya dhiṣṭhitāḥ
91gṛdhra uvāca
91ayaṃ pretasamākīrṇo yakṣarākṣasasevitaḥ
dāruṇaḥ kānanoddeśaḥ kauśikair abhināditaḥ
92bhīmaḥ sughoraś ca tathā nīlameghasamaprabhaḥ
asmiñ śavaṃ parityajya pretakāryāṇy upāsata
93bhānur yāvan na yāty astaṃ yāvac ca vimalā diśaḥ
tāvad enaṃ parityajya pretakāryāṇy upāsata
94nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ
mṛgendrāḥ pratinandanti ravir astaṃ ca gacchati
95citādhūmena nīlena saṃrajyante ca pādapāḥ
śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ
96sarve vikrāntavīryāś ca asmin deśe sudāruṇāḥ
yuṣmān pradharṣayiṣyanti vikṛtā māṃsabhojanāḥ
97dūrāc cāyaṃ vanoddeśo bhayam atra bhaviṣyati
tyajyatāṃ kāṣṭhabhūto 'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ
98yadi jambukavākyāni niṣphalāny anṛtāni ca
śroṣyatha bhraṣṭavijñānās tataḥ sarve vinaṅkṣyatha
99jambuka uvāca
99sthīyatāṃ neha bhetavyaṃ yāvat tapati bhāskaraḥ
tāvad asmin sutasnehād anirvedena vartata
100svairaṃ rudata visrabdhāḥ svairaṃ snehena paśyata
sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ
101yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca
gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati
102bhīṣma uvāca
102gṛdhro 'nastamite tv āha gate 'stam iti jambukaḥ
mṛtasya taṃ parijanam ūcatus tau kṣudhānvitau
103svakāryadakṣiṇau rājan gṛdhro jambuka eva ca
kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ
104tayor vijñānaviduṣor dvayor jambukapatriṇoḥ
vākyair amṛtakalpair hi prātiṣṭhanta vrajanti ca
105śokadainyasamāviṣṭā rudantas tasthire tadā
svakāryakuśalābhyāṃ te saṃbhrāmyante ha naipuṇāt
106tathā tayor vivadator vijñānaviduṣor dvayoḥ
bāndhavānāṃ sthitānāṃ ca upātiṣṭhata śaṃkaraḥ
107tatas tān āha manujān varado 'smīti śūlabhṛt
te pratyūcur idaṃ vākyaṃ duḥkhitāḥ praṇatāḥ sthitāḥ
108ekaputravihīnānāṃ sarveṣāṃ jīvitārthinām
putrasya no jīvadānāj jīvitaṃ dātum arhasi
109evam uktaḥ sa bhagavān vāripūrṇena pāṇinā
jīvaṃ tasmai kumārāya prādād varṣaśatāya vai
110tathā gomāyugṛdhrābhyām adadat kṣudvināśanam
varaṃ pinākī bhagavān sarvabhūtahite rataḥ
111tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ
kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho
112anirvedena dīrgheṇa niścayena dhruveṇa ca
devadevaprasādāc ca kṣipraṃ phalam avāpyate
113paśya devasya saṃyogaṃ bāndhavānāṃ ca niścayam
kṛpaṇānāṃ hi rudatāṃ kṛtam aśrupramārjanam
114paśya cālpena kālena niścayānveṣaṇena ca
prasādaṃ śaṃkarāt prāpya duḥkhitāḥ sukham āpnuvan
115te vismitāḥ prahṛṣṭāś ca putrasaṃjīvanāt punaḥ
babhūvur bharataśreṣṭha prasādāc chaṃkarasya vai
116tatas te tvaritā rājañ śrutvā śokam aghodbhavam
viviśuḥ putram ādāya nagaraṃ hṛṣṭamānasāḥ
eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā
117dharmārthamokṣasaṃyuktam itihāsam imaṃ śubham
śrutvā manuṣyaḥ satatam iha pretya ca modate