Book 12 Chapter 146
1yudhiṣṭhira uvāca
1abuddhipūrvaṃ yaḥ pāpaṃ kuryād bharatasattama
mucyate sa kathaṃ tasmād enasas tad vadasva me
2bhīṣma uvāca
2atra te varṇayiṣye 'ham itihāsaṃ purātanam
indrotaḥ śaunako vipro yad āha janamejayam
3āsīd rājā mahāvīryaḥ pārikṣij janamejayaḥ
abuddhipūrvaṃ brahmahatyā tam āgacchan mahīpatim
4taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ
jagāma sa vanaṃ rājā dahyamāno divāniśam
5sa prajābhiḥ parityaktaś cakāra kuśalaṃ mahat
ativelaṃ tapas tepe dahyamānaḥ sa manyunā
6tatretihāsaṃ vakṣyāmi dharmasyāsyopabṛṃhaṇam
dahyamānaḥ pāpakṛtyā jagāma janamejayaḥ
7variṣyamāṇa indrotaṃ śaunakaṃ saṃśitavratam
samāsādyopajagrāha pādayoḥ paripīḍayan
8tato bhīto mahāprājño jagarhe subhṛśaṃ tadā
kartā pāpasya mahato bhrūṇahā kim ihāgataḥ
9kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃ cana
gaccha gaccha na te sthānaṃ prīṇāty asmān iha dhruvam
10rudhirasyeva te gandhaḥ śavasyeva ca darśanam
aśivaḥ śivasaṃkāśo mṛto jīvann ivāṭasi
11antarmṛtyur aśuddhātmā pāpam evānucintayan
prabudhyase prasvapiṣi vartase carase sukhī
12moghaṃ te jīvitaṃ rājan parikliṣṭaṃ ca jīvasi
pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase
13bahu kalyāṇam icchanta īhante pitaraḥ sutān
tapasā devatejyābhir vandanena titikṣayā
14pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam
nirarthāḥ sarva evaiṣām āśābandhās tvadāśrayāḥ
15yān pūjayanto vindanti svargam āyur yaśaḥ sukham
teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ
16imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi
aśāśvatīḥ śāśvatīś ca samāḥ pāpena karmaṇā
17adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ
tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi
18yad idaṃ manyase rājan nāyam asti paraḥ kutaḥ
pratismārayitāras tvāṃ yamadūtā yamakṣaye