Book 12 Chapter 145
1bhīṣma uvāca
1vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha
dṛṣṭvā tau daṃpatī duḥkhād acintayata sadgatim
2kīdṛśeneha tapasā gaccheyaṃ paramāṃ gatim
iti buddhyā viniścitya gamanāyopacakrame
3mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ
niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā
4tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam
nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham
pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syān nātra saṃśayaḥ
5upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ
upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam
6mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha
praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakaiḥ
7sa kaṇṭakavibhugnāṅgo lohitārdrīkṛtacchaviḥ
babhrāma tasmin vijane nānāmṛgasamākule
8tato drumāṇāṃ mahatāṃ pavanena vane tadā
udatiṣṭhata saṃgharṣāt sumahān havyavāhanaḥ
9tad vanaṃ vṛkṣasaṃkīrṇaṃ latāviṭapasaṃkulam
dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ
10sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ
dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam
11tataḥ sa dehamokṣārthaṃ saṃprahṛṣṭena cetasā
abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakas tadā
12tatas tenāgninā dagdho lubdhako naṣṭakilbiṣaḥ
jagāma paramāṃ siddhiṃ tadā bharatasattama
13tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ
yakṣagandharvasiddhānāṃ madhye bhrājantam indravat
14evaṃ khalu kapotaś ca kapotī ca pativratā
lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā
15yāpi caivaṃvidhā nārī bhartāram anuvartate
virājate hi sā kṣipraṃ kapotīva divi sthitā
16evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ
kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā
17yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet
nāśubhaṃ vidyate tasya manasāpi pramādyataḥ
18yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara
goghneṣv api bhaved asmin niṣkṛtiḥ pāpakarmaṇaḥ
niṣkṛtir na bhavet tasmin yo hanyāc charaṇāgatam