Book 12 Chapter 144
1bhīṣma uvāca
1tato gate śākunike kapotī prāha duḥkhitā
saṃsmṛtya bhartāram atho rudatī śokamūrchitā
2nāhaṃ te vipriyaṃ kānta kadā cid api saṃsmare
sarvā vai vidhavā nārī bahuputrāpi khecara
śocyā bhavati bandhūnāṃ patihīnā manasvinī
3lālitāhaṃ tvayā nityaṃ bahumānāc ca sāntvitā
vacanair madhuraiḥ snigdhair asakṛt sumanoharaiḥ
4kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca
drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya
5ākāśagamane caiva sukhitāhaṃ tvayā sukham
vihṛtāsmi tvayā kānta tan me nādyāsti kiṃ cana
6mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
amitasya tu dātāraṃ bhartāraṃ kā na pūjayet
7nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham
visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ
8na kāryam iha me nātha jīvitena tvayā vinā
patihīnāpi kā nārī satī jīvitum utsahet
9evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā
pativratā saṃpradīptaṃ praviveśa hutāśanam
10tataś citrāmbaradharaṃ bhartāraṃ sānvapaśyata
vimānasthaṃ sukṛtibhiḥ pūjyamānaṃ mahātmabhiḥ
11citramālyāmbaradharaṃ sarvābharaṇabhūṣitam
vimānaśatakoṭībhir āvṛtaṃ puṇyakīrtibhiḥ
12tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ
karmaṇā pūjitas tena reme tatra sa bhāryayā