Book 12 Chapter 142
1bhīṣma uvāca
1atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ
dīrghakāloṣito rājaṃs tatra citratanūruhaḥ
2tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata
prāptāṃ ca rajanīṃ dṛṣṭvā sa pakṣī paryatapyata
3vātavarṣaṃ mahac cāsīn na cāgacchati me priyā
kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate
4api svasti bhavet tasyāḥ priyāyā mama kānane
tayā virahitaṃ hīdaṃ śūnyam adya gṛhaṃ mama
5yadi sā raktanetrāntā citrāṅgī madhurasvarā
adya nābhyeti me kāntā na kāryaṃ jīvitena me
6patidharmaratā sādhvī prāṇebhyo 'pi garīyasī
sā hi śrāntaṃ kṣudhārtaṃ ca jānīte māṃ tapasvinī
7anuraktā hitā caiva snigdhā caiva pativratā
yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi
8bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate
asahāyasya loke 'smiṃl lokayātrāsahāyinī
9tathā rogābhibhūtasya nityaṃ kṛcchragatasya ca
nāsti bhāryāsamaṃ kiṃ cin narasyārtasya bheṣajam
10nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ
nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ
11evaṃ vilapatas tasya dvijasyārtasya tatra vai
gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm
12na sā strīty abhibhāṣā syād yasyā bhartā na tuṣyati
agnisākṣikam apy etad bhartā hi śaraṇaṃ striyaḥ
13iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā
kapotī lubdhakenātha yattā vacanam abravīt
14hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā
śaraṇāgatasaṃtrātā bhava kānta viśeṣataḥ
15eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ
śītārtaś ca kṣudhārtaś ca pūjām asmai prayojaya
16yo hi kaś cid dvijaṃ hanyād gāṃ vā lokasya mātaram
śaraṇāgataṃ ca yo hanyāt tulyaṃ teṣāṃ ca pātakam
17yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ
sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum
18yas tu dharmaṃ yathāśakti gṛhastho hy anuvartate
sa pretya labhate lokān akṣayān iti śuśruma
19sa tvaṃ saṃtānavān adya putravān api ca dvija
tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai
pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā
20iti sā śakunī vākyaṃ kṣārakasthā tapasvinī
atiduḥkhānvitā procya bhartāraṃ samudaikṣata
21sa patnyā vacanaṃ śrutvā dharmayuktisamanvitam
harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ
22taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā
pūjayām āsa yatnena sa pakṣī pakṣijīvinam
23uvāca ca svāgataṃ te brūhi kiṃ karavāṇy aham
saṃtāpaś ca na kartavyaḥ svagṛhe vartate bhavān
24tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi
praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ
25śaraṇāgatasya kartavyam ātithyam iha yatnataḥ
pañcayajñapravṛttena gṛhasthena viśeṣataḥ
26pañcayajñāṃs tu yo mohān na karoti gṛhāśramī
tasya nāyaṃ na ca paro loko bhavati dharmataḥ
27tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi
tat kariṣyāmy ahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ
28tasya tad vacanaṃ śrutvā śakuner lubdhako 'bravīt
bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām
29evam uktas tataḥ pakṣī parṇāny āstīrya bhūtale
yathāśuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau
30sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat
tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so 'bhyadīdipat
31susaṃdīptaṃ mahat kṛtvā tam āha śaraṇāgatam
pratāpaya suvisrabdhaṃ svagātrāṇy akutobhayaḥ
32sa tathoktas tathety uktvā lubdho gātrāṇy atāpayat
agnipratyāgataprāṇas tataḥ prāha vihaṃgamam
33dattam āhāram icchāmi tvayā kṣud bādhate hi mām
tad vacaḥ sa pratiśrutya vākyam āha vihaṃgamaḥ
34na me 'sti vibhavo yena nāśayāmi tava kṣudhām
utpannena hi jīvāmo vayaṃ nityaṃ vanaukasaḥ
35saṃcayo nāsti cāsmākaṃ munīnām iva kānane
ity uktvā sa tadā tatra vivarṇavadano 'bhavat
36kathaṃ nu khalu kartavyam iti cintāparaḥ sadā
babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ
37muhūrtāl labdhasaṃjñas tu sa pakṣī pakṣighātakam
uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya
38ity uktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam
harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt
39devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām
śrutapūrvo mayā dharmo mahān atithipūjane
40kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te
niścitā khalu me buddhir atithipratipūjane
41tataḥ satyapratijño vai sa pakṣī prahasann iva
tam agniṃ triḥ parikramya praviveśa mahīpate
42agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam
cintayām āsa manasā kim idaṃ nu kṛtaṃ mayā
43aho mama nṛśaṃsasya garhitasya svakarmaṇā
adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ
44evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ
garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam