Book 12 Chapter 141
1yudhiṣṭhira uvāca
1pitāmaha mahāprājña sarvaśāstraviśārada
śaraṇaṃ pālayānasya yo dharmas taṃ vadasva me
2bhīṣma uvāca
2mahān dharmo mahārāja śaraṇāgatapālane
arhaḥ praṣṭuṃ bhavāṃś caiva praśnaṃ bharatasattama
3nṛgaprabhṛtayo rājan rājānaḥ śaraṇāgatān
paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ
4śrūyate hi kapotena śatruḥ śaraṇam āgataḥ
pūjitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ
5yudhiṣṭhira uvāca
5kathaṃ kapotena purā śatruḥ śaraṇam āgataḥ
svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata
6bhīṣma uvāca
6śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm
nṛpater mucukundasya kathitāṃ bhārgaveṇa ha
7imam arthaṃ purā pārtha mucukundo narādhipaḥ
bhārgavaṃ paripapraccha praṇato bharatarṣabha
8tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām
iyaṃ yathā kapotena siddhiḥ prāptā narādhipa
9dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām
śṛṇuṣvāvahito rājan gadato me mahābhuja
10kaś cit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ
cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ
11kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ
yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ
12naiva tasya suhṛt kaś cin na saṃbandhī na bāndhavaḥ
sa hi taiḥ saṃparityaktas tena ghoreṇa karmaṇā
13sa vai kṣārakam ādāya dvijān hatvā vane sadā
cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa
14evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ
agamat sumahān kālo na cādharmam abudhyata
15tasya bhāryāsahāyasya ramamāṇasya śāśvatam
daivayogavimūḍhasya nānyā vṛttir arocata
16tataḥ kadā cit tasyātha vanasthasya samudgataḥ
pātayann iva vṛkṣāṃs tān sumahān vātasaṃbhramaḥ
17meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam
saṃchannaṃ sumuhūrtena nausthāneneva sāgaraḥ
18vāridhārāsamūhaiś ca saṃprahṛṣṭaḥ śatakratuḥ
kṣaṇena pūrayām āsa salilena vasuṃdharām
19tato dhārākule loke saṃbhraman naṣṭacetanaḥ
śītārtas tad vanaṃ sarvam ākulenāntarātmanā
20naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā
pūrito hi jalaughena mārgas tasya vanasya vai
21pakṣiṇo vātavegena hatā līnās tadābhavan
mṛgāḥ siṃhā varāhāś ca sthalāny āśritya tasthire
22mahatā vātavarṣeṇa trāsitās te vanaukasaḥ
bhayārtāś ca kṣudhārtāś ca babhramuḥ sahitā vane
23sa tu śītahatair gātrair jagāmaiva na tasthivān
so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim
24tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha
meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ
25diśo 'valokayām āsa velāṃ caiva durātmavān
dūre grāmaniveśaś ca tasmād deśād iti prabho
kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā
26so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim
śaraṇaṃ yāmi yāny asmin daivatānīha bhārata
27sa śilāyāṃ śiraḥ kṛtvā parṇāny āstīrya bhūtale
duḥkhena mahatāviṣṭas tataḥ suṣvāpa pakṣihā