Book 12 Chapter 138
1yudhiṣṭhira uvāca
1yugakṣayāt parikṣīṇe dharme loke ca bhārata
dasyubhiḥ pīḍyamāne ca kathaṃ stheyaṃ pitāmaha
2bhīṣma uvāca
2hanta te kathayiṣyāmi nītim āpatsu bhārata
utsṛjyāpi ghṛṇāṃ kāle yathā varteta bhūmipaḥ
3atrāpy udāharantīmam itihāsaṃ purātanam
bharadvājasya saṃvādaṃ rājñaḥ śatruṃtapasya ca
4rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ
kaṇiṅkam upasaṃgamya papracchārthaviniścayam
5alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate
vardhitaṃ pālayet kena pālitaṃ praṇayet katham
6tasmai viniścayārthaṃ sa paripṛṣṭārthaniścayaḥ
uvāca brāhmaṇo vākyam idaṃ hetumad uttaram
7nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ
acchidraś chidradarśī ca pareṣāṃ vivarānugaḥ
8nityam udyatadaṇḍasya bhṛśam udvijate janaḥ
tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet
9evam eva praśaṃsanti paṇḍitās tattvadarśinaḥ
tasmāc catuṣṭaye tasmin pradhāno daṇḍa ucyate
10chinnamūle hy adhiṣṭhāne sarve tajjīvino hatāḥ
kathaṃ hi śākhās tiṣṭheyuś chinnamūle vanaspatau
11mūlam evāditaś chindyāt parapakṣasya paṇḍitaḥ
tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet
12sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam
āpadāṃ padakāleṣu kurvīta na vicārayet
13vāṅmātreṇa vinītaḥ syād dhṛdayena yathā kṣuraḥ
ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet
14sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset
apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ
15śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet
nityaśaś codvijet tasmāt sarpād veśmagatād iva
16yasya buddhiṃ paribhavet tam atītena sāntvayet
anāgatena duṣprajñaṃ pratyutpannena paṇḍitam
17añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet
aśruprapātanaṃ caiva kartavyaṃ bhūtim icchatā
18vahed amitraṃ skandhena yāvat kālaviparyayaḥ
athainam āgate kāle bhindyād ghaṭam ivāśmani
19muhūrtam api rājendra tindukālātavaj jvalet
na tuṣāgnir ivānarcir dhūmāyeta naraś ciram
20nānarthakenārthavattvaṃ kṛtaghnena samācaret
arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate
tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
21kokilasya varāhasya meroḥ śūnyasya veśmanaḥ
vyāḍasya bhakticitrasya yac chreṣṭhaṃ tat samācaret
22utthāyotthāya gacchec ca nityayukto ripor gṛhān
kuśalaṃ cāpi pṛccheta yady apy akuśalaṃ bhavet
23nālasāḥ prāpnuvanty arthān na klībā na ca māninaḥ
na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ
24nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya tu
gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ
25bakavac cintayed arthān siṃhavac ca parākramet
vṛkavac cāvalumpeta śaśavac ca viniṣpatet
26pānam akṣās tathā nāryo mṛgayā gītavāditam
etāni yuktyā seveta prasaṅgo hy atra doṣavān
27kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām
andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet
28deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ
deśakālābhyatīto hi vikramo niṣphalo bhavet
29kālākālau saṃpradhārya balābalam athātmanaḥ
parasparabalaṃ jñātvā tathātmānaṃ niyojayet
30daṇḍenopanataṃ śatruṃ yo rājā na niyacchati
sa mṛtyum upagūhyās te garbham aśvatarī yathā
31supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ
āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasya cit
32āśāṃ kālavatīṃ kuryāt tāṃ ca vighnena yojayet
vighnaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ
33bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam
āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat
34na saṃśayam anāruhya naro bhadrāṇi paśyati
saṃśayaṃ punar āruhya yadi jīvati paśyati
35anāgataṃ vijānīyād yacched bhayam upasthitam
punar vṛddhikṣayāt kiṃ cid abhivṛttaṃ niśāmayet
36pratyupasthitakālasya sukhasya parivarjanam
anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ
37yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan
sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate
38karmaṇā yena teneha mṛdunā dāruṇena vā
uddhared dīnam ātmānaṃ samartho dharmam ācaret
39ye sapatnāḥ sapatnānāṃ sarvāṃs tān apavatsayet
ātmanaś cāpi boddhavyāś cārāḥ praṇihitāḥ paraiḥ
40cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca
pāṣaṇḍāṃs tāpasādīṃś ca pararāṣṭraṃ praveśayet
41udyāneṣu vihāreṣu prapāsv āvasatheṣu ca
pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca
42dharmābhicāriṇaḥ pāpāś cārā lokasya kaṇṭakāḥ
samāgacchanti tān buddhvā niyacchec chamayed api
43na viśvased aviśvaste viśvaste nāpi viśvaset
viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset
44viśvāsayitvā tu paraṃ tattvabhūtena hetunā
athāsya praharet kāle kiṃ cid vicalite pade
45aśaṅkyam api śaṅketa nityaṃ śaṅketa śaṅkitāt
bhayaṃ hi śaṅkitāj jātaṃ samūlam api kṛntati
46avadhānena maunena kāṣāyeṇa jaṭājinaiḥ
viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ
47putro vā yadi vā bhrātā pitā vā yadi vā suhṛt
arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ
48guror apy avaliptasya kāryākāryam ajānataḥ
utpathapratipannasya daṇḍo bhavati śāsanam
49pratyutthānābhivādābhyāṃ saṃpradānena kasya cit
pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ
50nācchittvā paramarmāṇi nākṛtvā karma dāruṇam
nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam
51nāsti jātyā ripur nāma mitraṃ nāma na vidyate
sāmarthyayogāj jāyante mitrāṇi ripavas tathā
52amitraṃ naiva muñceta bruvantaṃ karuṇāny api
duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam
53saṃgrahānugrahe yatnaḥ sadā kāryo 'nasūyatā
nigrahaś cāpi yatnena kartavyo bhūtim icchatā
54prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram
api cāsya śiraś chittvā rudyāc choced athāpi vā
55nimantrayeta sāntvena saṃmānena titikṣayā
āśākāraṇam ity etat kartavyaṃ bhūtim icchatā
56na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret
apārthakam anāyuṣyaṃ goviṣāṇasya bhakṣaṇam
dantāś ca parighṛṣyante rasaś cāpi na labhyate
57trivarge trividhā pīḍānubandhās traya eva ca
anubandhavadhau jñātvā pīḍāṃ hi parivarjayet
58ṛṇaśeṣo 'gniśeṣaś ca śatruśeṣas tathaiva ca
punaḥ punar vivardheta svalpo 'py anivāritaḥ
59vardhamānam ṛṇaṃ tiṣṭhat paribhūtāś ca śatravaḥ
āvahanty anayaṃ tīvraṃ vyādhayaś cāpy upekṣitāḥ
60nāsamyak kṛtakārī syād apramattaḥ sadā bhavet
kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram
61vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca
ākarāṇāṃ vināśaiś ca pararāṣṭraṃ vināśayet
62gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ
anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret
63śreṇimukhyopajāpeṣu vallabhānunayeṣu ca
amātyān parirakṣeta bhedasaṃghātayor api
64mṛdur ity avamanyante tīkṣṇa ity udvijanti ca
tīkṣṇakāle ca tīkṣṇaḥ syān mṛdukāle mṛdur bhavet
65mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam
nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataraṃ mṛdu
66kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ
sa sādhayati kṛtyāni śatrūṃś caivādhitiṣṭhati
67paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset
dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ
68na tat tared yasya na pāram uttaren; na tad dhared yat punar āharet paraḥ
na tat khaned yasya na mūlam utkhanen; na taṃ hanyād yasya śiro na pātayet
69itīdam uktaṃ vṛjinābhisaṃhitaṃ; na caitad evaṃ puruṣaḥ samācaret
paraprayuktaṃ tu kathaṃ niśāmayed; ato mayoktaṃ bhavato hitārthinā
70yathāvad uktaṃ vacanaṃ hitaṃ tadā; niśamya vipreṇa suvīrarāṣṭriyaḥ
tathākarod vākyam adīnacetanaḥ; śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ