Book 12 Chapter 137
1yudhiṣṭhira uvāca
1ukto mantro mahābāho na viśvāso 'sti śatruṣu
kathaṃ hi rājā varteta yadi sarvatra nāśvaset
2viśvāsād dhi paraṃ rājño rājann utpadyate bhayam
kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva
3etan me saṃśayaṃ chindhi mano me saṃpramuhyati
aviśvāsakathām etām upaśrutya pitāmaha
4bhīṣma uvāca
4śṛṇu kaunteya yo vṛtto brahmadattaniveśane
pūjanyā saha saṃvādo brahmadattasya pārthiva
5kāmpilye brahmadattasya antaḥpuranivāsinī
pūjanī nāma śakunī dīrghakālaṃ sahoṣitā
6rutajñā sarvabhūtānāṃ yathā vai jīvajīvakaḥ
sarvajñā sarvadharmajñā tiryagyonigatāpi sā
7abhiprajātā sā tatra putram ekaṃ suvarcasam
samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata
8samudratīraṃ gatvā sā tv ājahāra phaladvayam
puṣṭyarthaṃ ca svaputrasya rājaputrasya caiva ha
9phalam ekaṃ sutāyādād rājaputrāya cāparam
amṛtāsvādasadṛśaṃ balatejovivardhanam
tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt
10dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā
śūnye tu tam upādāya pakṣiṇaṃ samajātakam
hatvā tataḥ sa rājendra dhātryā hastam upāgamat
11atha sā śakunī rājann āgamat phalahārikā
apaśyan nihataṃ putraṃ tena bālena bhūtale
12bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam
pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt
13kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam
kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca
14kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu
apakṛtyāpi satataṃ sāntvayanti nirarthakam
15aham asya karomy adya sadṛśīṃ vairayātanām
kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātinaḥ
16sahasaṃjātavṛddhasya tathaiva sahabhojinaḥ
śaraṇāgatasya ca vadhas trividhaṃ hy asya kilbiṣam
17ity uktvā caraṇābhyāṃ tu netre nṛpasutasya sā
bhittvā svasthā tata idaṃ pūjanī vākyam abravīt
18icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati
kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham
19pāpaṃ karma kṛtaṃ kiṃ cin na tasmin yadi vidyate
nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu
20brahmadatta uvāca
20asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā
ubhayaṃ tat samībhūtaṃ vasa pūjani mā gamaḥ
21pūjany uvāca
21sakṛt kṛtāparādhasya tatraiva parilambataḥ
na tad budhāḥ praśaṃsanti śreyas tatrāpasarpaṇam
22sāntve prayukte nṛpate kṛtavaire na viśvaset
kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati
23anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati
putrapautre vinaṣṭe tu paralokaṃ nigacchati
24sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ
ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ
25na viśvased aviśvaste viśvaste 'pi na viśvaset
kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset
26mātā pitā bāndhavānāṃ variṣṭhau; bhāryā jarā bījamātraṃ tu putraḥ
bhrātā śatruḥ klinnapāṇir vayasya; ātmā hy ekaḥ sukhaduḥkhasya vettā
27anyonyakṛtavairāṇāṃ na saṃdhir upapadyate
sa ca hetur atikrānto yadartham aham āvasam
28pūjitasyārthamānābhyāṃ jantoḥ pūrvāpakāriṇaḥ
ceto bhavaty aviśvastaṃ pūrvaṃ trāsayate balāt
29pūrvaṃ saṃmānanā yatra paścāc caiva vimānanā
jahyāt taṃ sattvavān vāsaṃ saṃmānitavimānitaḥ
30uṣitāsmi tavāgāre dīrghakālam ahiṃsitā
tad idaṃ vairam utpannaṃ sukham āssva vrajāmy aham
31brahmadatta uvāca
31yatkṛte pratikuryād vai na sa tatrāparādhnuyāt
anṛṇas tena bhavati vasa pūjani mā gamaḥ
32pūjany uvāca
32na kṛtasya na kartuś ca sakhyaṃ saṃdhīyate punaḥ
hṛdayaṃ tatra jānāti kartuś caiva kṛtasya ca
33brahmadatta uvāca
33kṛtasya caiva kartuś ca sakhyaṃ saṃdhīyate punaḥ
vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ
34pūjany uvāca
34nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset
viśvāsād badhyate bālas tasmāc chreyo hy adarśanam
35tarasā ye na śakyante śastraiḥ suniśitair api
sāmnā te vinigṛhyante gajā iva kareṇubhiḥ
36brahmadatta uvāca
36saṃvāsāj jāyate sneho jīvitāntakareṣv api
anyonyasya ca viśvāsaḥ śvapacena śuno yathā
37anyonyakṛtavairāṇāṃ saṃvāsān mṛdutāṃ gatam
naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam
38pūjany uvāca
38vairaṃ pañcasamutthānaṃ tac ca budhyanti paṇḍitāḥ
strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam
39tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ
prakāśaṃ vāprakāśaṃ vā buddhvā deśabalādikam
40kṛtavaire na viśvāsaḥ kāryas tv iha suhṛdy api
channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu
41na vittena na pāruṣyair na sāntvena na ca śrutaiḥ
vairāgniḥ śāmyate rājann aurvāgnir iva sāgare
42na hi vairāgnir udbhūtaḥ karma vāpy aparādhajam
śāmyaty adagdhvā nṛpate vinā hy ekatarakṣayāt
43satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ
naiva śāntir na viśvāsaḥ karma trāsayate balāt
44naivāpakāre kasmiṃś cid ahaṃ tvayi tathā bhavān
viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmy aham
45brahmadatta uvāca
45kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ
kālenaiva pravartante kaḥ kasyehāparādhyati
46tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha
kāryate caiva kālena tannimittaṃ hi jīvati
47badhyante yugapat ke cid ekaikasya na cāpare
kālo dahati bhūtāni saṃprāpyāgnir ivendhanam
48nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe
kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām
49evaṃ vaseha sasnehā yathākālam ahiṃsitā
yat kṛtaṃ tac ca me kṣāntaṃ tvaṃ caiva kṣama pūjani
50pūjany uvāca
50yadi kālaḥ pramāṇaṃ te na vairaṃ kasya cid bhavet
kasmāt tv apacitiṃ yānti bāndhavā bāndhave hate
51kasmād devāsurāḥ pūrvam anyonyam abhijaghnire
yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau
52bhiṣajo bheṣajaṃ kartuṃ kasmād icchanti rogiṇe
yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam
53pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ
yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu
54tava putro mamāpatyaṃ hatavān hiṃsito mayā
anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate
55ahaṃ hi putraśokena kṛtapāpā tavātmaje
tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu
56bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ
tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ
57vadhabandhabhayād eke mokṣatantram upāgatāḥ
maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ
58sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ
duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam
59duḥkhaṃ jarā brahmadatta duḥkham arthaviparyayaḥ
duḥkhaṃ cāniṣṭasaṃvāso duḥkham iṣṭaviyogajam
60vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā
duḥkhaṃ sukhena satataṃ janād viparivartate
61na duḥkhaṃ paraduḥkhe vai ke cid āhur abuddhayaḥ
yo duḥkhaṃ nābhijānāti sa jalpati mahājane
62yas tu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet
rasajñaḥ sarvaduḥkhasya yathātmani tathā pare
63yat kṛtaṃ te mayā rājaṃs tvayā ca mama yat kṛtam
na tad varṣaśataiḥ śakyaṃ vyapohitum ariṃdama
64āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate
smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati
65vairam antikam āsajya yaḥ prītiṃ kartum icchati
mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate
66niścitaś cārthaśāstrajñair aviśvāsaḥ sukhodayaḥ
uśanāś cātha gāthe dve prahrādāyābravīt purā
67ye vairiṇaḥ śraddadhate satye satyetare 'pi vā
te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā
68na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt
ākhyātāraś ca vidyante kule ced vidyate pumān
69upaguhya hi vairāṇi sāntvayanti narādhipāḥ
athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani
70sadā na viśvased rājan pāpaṃ kṛtveha kasya cit
apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute
71brahmadatta uvāca
71nāviśvāsāc cinvate 'rthān nehante cāpi kiṃ cana
bhayād ekatarān nityaṃ mṛtakalpā bhavanti ca
72pūjany uvāca
72yasyeha vraṇinau pādau padbhyāṃ ca parisarpati
kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ
73netrābhyāṃ sarujābhyāṃ yaḥ prativātam udīkṣate
tasya vāyurujātyarthaṃ netrayor bhavati dhruvam
74duṣṭaṃ panthānam āśritya yo mohād abhipadyate
ātmano balam ajñātvā tad antaṃ tasya jīvitam
75yas tu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ
hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ
76yaś ca tiktaṃ kaṣāyaṃ vāpy āsvādavidhuraṃ hitam
āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate
77pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam
pariṇāmam avijñāya tad antaṃ tasya jīvitam
78daivaṃ puruṣakāraś ca sthitāv anyonyasaṃśrayāt
udāttānāṃ karma tantraṃ daivaṃ klībā upāsate
79karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu
grasyate 'karmaśīlas tu sadānarthair akiṃcanaḥ
80tasmāt saṃśayite 'py arthe kārya eva parākramaḥ
sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ
81vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcamam
mitrāṇi sahajāny āhur vartayantīha yair budhāḥ
82niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ
etāny upacitāny āhuḥ sarvatra labhate pumān
83sarvatra ramate prājñaḥ sarvatra ca virocate
na vibhīṣayate kaṃ cid bhīṣito na bibheti ca
84nityaṃ buddhimato hy arthaḥ svalpako 'pi vivardhate
dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati
85gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām
kustrī khādati māṃsāni māghamā segavām iva
86gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare
ity evam avasīdanti narā buddhiviparyaye
87utpatet sarujād deśād vyādhidurbhikṣapīḍitāt
anyatra vastuṃ gacched vā vased vā nityamānitaḥ
88tasmād anyatra yāsyāmi vastuṃ nāham ihotsahe
kṛtam etad anāhāryaṃ tava putreṇa pārthiva
89kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam
kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet
90kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ
kurājye nirvṛtir nāsti kudeśe na prajīvyate
91kumitre saṃgataṃ nāsti nityam asthirasauhṛde
avamānaḥ kusaṃbandhe bhavaty arthaviparyaye
92sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ
tan mitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate
93yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ
na caiva hy abhisaṃbandho daridraṃ yo bubhūṣati
94bhāryā deśo 'tha mitrāṇi putrasaṃbandhibāndhavāḥ
etat sarvaṃ guṇavati dharmanetre mahīpatau
95adharmajñasya vilayaṃ prajā gacchanty anigrahāt
rājā mūlaṃ trivargasya apramatto 'nupālayan
96baliṣaḍbhāgam uddhṛtya baliṃ tam upayojayet
na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ
97dattvābhayaṃ yaḥ svayam eva rājā; na tat pramāṇaṃ kurute yathāvat
sa sarvalokād upalabhya pāpam; adharmabuddhir nirayaṃ prayāti
98dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā
sa sarvasukhakṛj jñeyaḥ prajā dharmeṇa pālayan
99pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ
sapta rājño guṇān etān manur āha prajāpatiḥ
100pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ
tasmin mithyāpraṇīte hi tiryag gacchati mānavaḥ
101saṃbhāvayati māteva dīnam abhyavapadyate
dahaty agnir ivāniṣṭān yamayan bhavate yamaḥ
102iṣṭeṣu visṛjaty arthān kubera iva kāmadaḥ
gurur dharmopadeśena goptā ca paripālanāt
103yas tu rañjayate rājā paurajānapadān guṇaiḥ
na tasya bhraśyate rājyaṃ guṇadharmānupālanāt
104svayaṃ samupajānan hi paurajānapadakriyāḥ
sa sukhaṃ modate bhūpa iha loke paratra ca
105nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ
anarthair vipralupyante sa gacchati parābhavam
106prajā yasya vivardhante sarasīva mahotpalam
sa sarvayajñaphalabhāg rājā loke mahīyate
107balinā vigraho rājan na kathaṃ cit praśasyate
balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham
108bhīṣma uvāca
108saivam uktvā śakunikā brahmadattaṃ narādhipam
rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam
109etat te brahmadattasya pūjanyā saha bhāṣitam
mayoktaṃ bharataśreṣṭha kim anyac chrotum icchasi