Book 12 Chapter 135
1bhīṣma uvāca
1atraiva cedam avyagraḥ śṛṇvākhyānam anuttamam
dīrghasūtraṃ samāśritya kāryākāryaviniścaye
2nātigādhe jalasthāye suhṛdaḥ śakulās trayaḥ
prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ
3atraikaḥ prāptakālajño dīrghadarśī tathāparaḥ
dīrghasūtraś ca tatraikas trayāṇāṃ jalacāriṇām
4kadā cit taj jalasthāyaṃ matsyabandhāḥ samantataḥ
niḥsrāvayām āsur atho nimneṣu vividhair mukhaiḥ
5prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame
abravīd dīrghadarśī tu tāv ubhau suhṛdau tadā
6iyam āpat samutpannā sarveṣāṃ salilaukasām
śīghram anyatra gacchāmaḥ panthā yāvan na duṣyati
7anāgatam anarthaṃ hi sunayair yaḥ prabādhate
na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe
8dīrghasūtras tu yas tatra so 'bravīt samyag ucyate
na tu kāryā tvarā yāvad iti me niścitā matiḥ
9atha saṃpratipattijñaḥ prābravīd dīrghadarśinam
prāpte kāle na me kiṃ cin nyāyataḥ parihāsyate
10evam ukto nirākrāmad dīrghadarśī mahāmatiḥ
jagāma srotasaikena gambhīrasalilāśayam
11tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam
babandhur vividhair yogair matsyān matsyopajīvinaḥ
12viloḍyamāne tasmiṃs tu srutatoye jalāśaye
agacchad grahaṇaṃ tatra dīrghasūtraḥ sahāparaiḥ
13uddānaṃ kriyamāṇaṃ ca matsyānāṃ vīkṣya rajjubhiḥ
praviśyāntaram anyeṣām agrasat pratipattimān
14grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ
sarvān eva tu tāṃs tatra te vidur grathitā iti
15tataḥ prakṣālyamāneṣu matsyeṣu vimale jale
tyaktvā rajjuṃ vimukto 'bhūc chīghraṃ saṃpratipattimān
16dīrghasūtras tu mandātmā hīnabuddhir acetanaḥ
maraṇaṃ prāptavān mūḍho yathaivopahatendriyaḥ
17evaṃ prāptatamaṃ kālaṃ yo mohān nāvabudhyate
sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ
18ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān
sa saṃśayam avāpnoti yathā saṃpratipattimān
19anāgatavidhānaṃ tu yo naraḥ kurute kṣamam
śreyaḥ prāpnoti so 'tyarthaṃ dīrghadarśī yathā hy asau
20kalāḥ kāṣṭhā muhūrtāś ca dinā nāḍyaḥ kṣaṇā lavāḥ
pakṣā māsāś ca ṛtavas tulyāḥ saṃvatsarāṇi ca
21pṛthivī deśa ity uktaḥ kālaḥ sa ca na dṛśyate
abhipretārthasiddhyarthaṃ nyāyato yac ca tat tathā
22etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ
pradhānāv iti nirdiṣṭau kāmeśābhimatau nṛṇām
23parīkṣyakārī yuktas tu samyak samupapādayet
deśakālāv abhipretau tābhyāṃ phalam avāpnuyāt