Book 12 Chapter 134
1bhīṣma uvāca
1atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ
yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca
2na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat
dasyūnāṃ niṣkriyāṇāṃ ca kṣatriyo hartum arhati
3imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāś cādyāś ca bhārata
dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate
4tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā
abhogyā hy oṣadhīś chittvā bhogyā eva pacanty uta
5yo vai na devān na pitṝn na martyān haviṣārcati
ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ
6haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ
na hi tat prīṇayel lokān na kośaṃ tadvidhaṃ nṛpaḥ
7asādhubhyo nirādāya sādhubhyo yaḥ prayacchati
ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva saḥ
8audbhijjā jantavaḥ ke cid yuktavāco yathā tathā
aniṣṭataḥ saṃbhavanti tathāyajñaḥ pratāyate
9yathaiva daṃśamaśakaṃ yathā cāṇḍapipīlikam
saiva vṛttir ayajñeṣu tathā dharmo vidhīyate
10yathā hy akasmād bhavati bhūmau pāṃsutṛṇolapam
tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca