Book 12 Chapter 133
1bhīṣma uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati
2prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān
rakṣann akṣayiṇaṃ dharmaṃ brahmaṇyo gurupūjakaḥ
3niṣādyāṃ kṣatriyāj jātaḥ kṣatradharmānupālakaḥ
kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān
4araṇye sāyapūrvāhṇe mṛgayūthaprakopitā
vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ
5sarvakānanadeśajñaḥ pāriyātracaraḥ sadā
dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ
6apy anekaśatāḥ senā eka eva jigāya saḥ
sa vṛddhāv andhapitarau mahāraṇye 'bhyapūjayat
7madhumāṃsair mūlaphalair annair uccāvacair api
satkṛtya bhojayām āsa samyak paricacāra ca
8āraṇyakān pravrajitān brāhmaṇān paripālayan
api tebhyo mṛgān hatvā nināya ca mahāvane
9ye sma na pratigṛhṇanti dasyubhojanaśaṅkayā
teṣām āsajya geheṣu kālya eva sa gacchati
10taṃ bahūni sahasrāṇi grāmaṇitve 'bhivavrire
nirmaryādāni dasyūnāṃ niranukrośakāriṇām
11dasyava ūcuḥ
11muhūrtadeśakālajña prājña śīladṛḍhāyudha
grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmataḥ
12yathā yathā vakṣyasi naḥ kariṣyāmas tathā tathā
pālayāsmān yathānyāyaṃ yathā mātā yathā pitā
13kāpavya uvāca
13mā vadhīs tvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam
nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ
14sarvathā strī na hantavyā sarvasattveṣu yudhyatā
nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ
15sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca mā kṛthāḥ
pūjyante yatra devāś ca pitaro 'tithayas tathā
16sarvabhūteṣv api ca vai brāhmaṇo mokṣam arhati
kāryā cāpacitis teṣāṃ sarvasvenāpi yā bhavet
17yasya hy ete saṃpraruṣṭā mantrayanti parābhavam
na tasya triṣu lokeṣu trātā bhavati kaś cana
18yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet
sūryodaya ivāvaśyaṃ dhruvaṃ tasya parābhavaḥ
19ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ
ye ye no na pradāsyanti tāṃs tān senābhiyāsyati
20śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ
ye ca śiṣṭān prabādhante dharmas teṣāṃ vadhaḥ smṛtaḥ
21ye hi rāṣṭroparodhena vṛttiṃ kurvanti ke cana
tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā
22ye punar dharmaśāstreṇa varterann iha dasyavaḥ
api te dasyavo bhūtvā kṣipraṃ siddhim avāpnuyuḥ
23bhīṣma uvāca
23tat sarvam upacakrus te kāpavyasyānuśāsanam
vṛttiṃ ca lebhire sarve pāpebhyaś cāpy upāraman
24kāpavyaḥ karmaṇā tena mahatīṃ siddhim āptavān
sādhūnām ācaran kṣemaṃ dasyūn pāpān nivartayan
25idaṃ kāpavyacaritaṃ yo nityam anukīrtayet
nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadā cana
26bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃ cana
na sato nāsato rājan sa hy araṇyeṣu gopatiḥ