Book 12 Chapter 127
1yudhiṣṭhira uvāca
1nāmṛtasyeva paryāptir mamāsti bruvati tvayi
tasmāt kathaya bhūyas tvaṃ dharmam eva pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
gautamasya ca saṃvādaṃ yamasya ca mahātmanaḥ
3pāriyātragiriṃ prāpya gautamasyāśramo mahān
uvāsa gautamo yatra kālaṃ tad api me śṛṇu
4ṣaṣṭiṃ varṣasahasrāṇi so 'tapyad gautamas tapaḥ
tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim
5upayāto naravyāghra lokapālo yamas tadā
tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim
6sa taṃ viditvā brahmarṣir yamam āgatam ojasā
prāñjaliḥ prayato bhūtvā upasṛptas tapodhanaḥ
7taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham
nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan
8gautama uvāca
8mātāpitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt
kathaṃ ca lokān aśnāti puruṣo durlabhāñ śubhān
9yama uvāca
9tapaḥśaucavatā nityaṃ satyadharmaratena ca
mātāpitror aharahaḥ pūjanaṃ kāryam añjasā
10aśvamedhaiś ca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ
tena lokān upāśnāti puruṣo 'dbhutadarśanān