Book 12 Chapter 125
1yudhiṣṭhira uvāca
1śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha
katham āśā samutpannā yā ca sā tad vadasva me
2saṃśayo me mahān eṣa samutpannaḥ pitāmaha
chettā ca tasya nānyo 'sti tvattaḥ parapuraṃjaya
3pitāmahāśā mahatī mamāsīd dhi suyodhane
prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho
4sarvasyāśā sumahatī puruṣasyopajāyate
tasyāṃ vihanyamānāyāṃ duḥkho mṛtyur asaṃśayam
5so 'haṃ hatāśo durbuddhiḥ kṛtas tena durātmanā
dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama
6āśāṃ mahattarāṃ manye parvatād api sadrumāt
ākāśād api vā rājann aprameyaiva vā punaḥ
7eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā
durlabhatvāc ca paśyāmi kim anyad durlabhaṃ tataḥ
8bhīṣma uvāca
8atra te vartayiṣyāmi yudhiṣṭhira nibodha tat
itihāsaṃ sumitrasya nirvṛttam ṛṣabhasya ca
9sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ
sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā
10sa mṛgo bāṇam ādāya yayāv amitavikramaḥ
sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt
11tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ
muhūrtam eva rājendra samena sa pathāgamat
12tataḥ sa rājā tāruṇyād aurasena balena ca
sasāra bāṇāsanabhṛt sakhaḍgo haṃsavat tadā
13tīrtvā nadān nadīś caiva palvalāni vanāni ca
atikramyābhyatikramya sasāraiva vane caran
14sa tu kāmān mṛgo rājann āsādyāsādya taṃ nṛpam
punar abhyeti javano javena mahatā tataḥ
15sa tasya bāṇair bahubhiḥ samabhyasto vanecaraḥ
prakrīḍann iva rājendra punar abhyeti cāntikam
16punaś ca javam āsthāya javano mṛgayūthapaḥ
atītyātītya rājendra punar abhyeti cāntikam
17tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ
samādāya śaraśreṣṭhaṃ kārmukān niravāsṛjat
18tato gavyūtimātreṇa mṛgayūthapayūthapaḥ
tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva
19tasmin nipatite bāṇe bhūmau prajvalite tataḥ
praviveśa mahāraṇyaṃ mṛgo rājāpy athādravat
20praviśya tu mahāraṇyaṃ tāpasānām athāśramam
āsasāda tato rājā śrāntaś copāviśat punaḥ
21taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā
sametya ṛṣayas tasmin pūjāṃ cakrur yathāvidhi
22ṛṣayo rājaśārdūlam apṛcchan svaṃ prayojanam
kena bhadramukhārthena saṃprāpto 'si tapovanam
23padātir baddhanistriṃśo dhanvī bāṇī nareśvara
etad icchāma vijñātuṃ kutaḥ prāpto 'si mānada
kasmin kule hi jātas tvaṃ kiṃnāmāsi bravīhi naḥ
24tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha
ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata
25haihayānāṃ kule jātaḥ sumitro mitranandanaḥ
carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ
balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ
26mṛgas tu viddho bāṇena mayā sarati śalyavān
taṃ dravantam anu prāpto vanam etad yadṛcchayā
bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ
27kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ
bhavatām āśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ
28na rājalakṣaṇatyāgo na purasya tapodhanāḥ
duḥkhaṃ karoti tat tīvraṃ yathāśā vihatā mama
29himavān vā mahāśailaḥ samudro vā mahodadhiḥ
mahattvān nānvapadyetāṃ rodasyor antaraṃ yathā
āśāyās tapasi śreṣṭhās tathā nāntam ahaṃ gataḥ
30bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ
bhavantaḥ sumahābhāgās tasmāt prakṣyāmi saṃśayam
31āśāvān puruṣo yaḥ syād antarikṣam athāpi vā
kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ
etad icchāmi tattvena śrotuṃ kim iha durlabham
32yadi guhyaṃ taponityā na vo brūteha māciram
na hi guhyam ataḥ śrotum icchāmi dvijapuṃgavāḥ
33bhavattapovighāto vā yena syād virame tataḥ
yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ
34etat kāraṇasāmagryaṃ śrotum icchāmi tattvataḥ
bhavanto hi taponityā brūyur etat samāhitāḥ