Book 12 Chapter 124
1yudhiṣṭhira uvāca
1ime janā naraśreṣṭha praśaṃsanti sadā bhuvi
dharmasya śīlam evādau tato me saṃśayo mahān
2yadi tac chakyam asmābhir jñātuṃ dharmabhṛtāṃ vara
śrotum icchāmi tat sarvaṃ yathaitad upalabhyate
3kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata
kiṃlakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara
4bhīṣma uvāca
4purā duryodhaneneha dhṛtarāṣṭrāya mānada
ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām
5indraprasthe mahārāja tava sabhrātṛkasya ha
sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛṇu bhārata
6bhavatas tāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpy anuttamām
duryodhanas tadāsīnaḥ sarvaṃ pitre nyavedayat
7śrutvā ca dhṛtarāṣṭro 'pi duryodhanavacas tadā
abravīt karṇasahitaṃ duryodhanam idaṃ vacaḥ
8kimarthaṃ tapyase putra śrotum icchāmi tattvataḥ
śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi
9yathā tvaṃ mahad aiśvaryaṃ prāptaḥ parapuraṃjaya
kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinas tathā
10ācchādayasi prāvārān aśnāsi piśitodanam
ājāneyā vahanti tvāṃ kasmāc chocasi putraka
11duryodhana uvāca
11daśa tāni sahasrāṇi snātakānāṃ mahātmanām
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
12dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām
aśvāṃs tittirakalmāṣān ratnāni vividhāni ca
13dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām
amitrāṇāṃ sumahatīm anuśocāmi mānada
14dhṛtarāṣṭra uvāca
14yadīcchasi śriyaṃ tāta yādṛśīṃ tāṃ yudhiṣṭhire
viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka
15śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ
na hi kiṃ cid asādhyaṃ vai loke śīlavatāṃ bhavet
16ekarātreṇa māndhātā tryaheṇa janamejayaḥ
saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān
17ete hi pārthivāḥ sarve śīlavanto damānvitāḥ
atas teṣāṃ guṇakrītā vasudhā svayam āgamat
18atrāpy udāharantīmam itihāsaṃ purātanam
nāradena purā proktaṃ śīlam āśritya bhārata
19prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ
śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam
20tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ
uvāca ca mahāprājñaḥ śreya icchāmi veditum
21tato bṛhaspatis tasmai jñānaṃ naiḥśreyasaṃ param
kathayām āsa bhagavān devendrāya kurūdvaha
22etāvac chreya ity eva bṛhaspatir abhāṣata
indras tu bhūyaḥ papraccha kva viśeṣo bhaved iti
23bṛhaspatir uvāca
23viśeṣo 'sti mahāṃs tāta bhārgavasya mahātmanaḥ
tatrāgamaya bhadraṃ te bhūya eva puraṃdara
24dhṛtarāṣṭra uvāca
24ātmanas tu tataḥ śreyo bhārgavāt sumahāyaśāḥ
jñānam āgamayat prītyā punaḥ sa paramadyutiḥ
25tenāpi samanujñāto bhārgaveṇa mahātmanā
śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ
26bhārgavas tv āha dharmajñaḥ prahrādasya mahātmanaḥ
jñānam asti viśeṣeṇa tato hṛṣṭaś ca so 'bhavat
27sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ
sṛtvā provāca medhāvī śreya icchāmi veditum
28prahrādas tv abravīd vipraṃ kṣaṇo nāsti dvijarṣabha
trailokyarājye saktasya tato nopadiśāmi te
29brāhmaṇas tv abravīd vākyaṃ kasmin kāle kṣaṇo bhavet
tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet
30tataḥ prīto 'bhavad rājā prahrādo brahmavādine
tathety uktvā śubhe kāle jñānatattvaṃ dadau tadā
31brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām
cakāra sarvabhāvena yadvat sa manasecchati
32pṛṣṭaś ca tena bahuśaḥ prāptaṃ katham ariṃdama
trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me
33prahrāda uvāca
33nāsūyāmi dvijaśreṣṭha rājāsmīti kadā cana
kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca
34te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā
te mā kavyapade saktaṃ śuśrūṣum anasūyakam
35dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam
samācinvanti śāstāraḥ kṣaudraṃ madhv iva makṣikāḥ
36so 'haṃ vāgagrapiṣṭānāṃ rasānām avalehitā
svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ
37etat pṛthivyām amṛtam etac cakṣur anuttamam
yad brāhmaṇamukhe kavyam etac chrutvā pravartate
38dhṛtarāṣṭra uvāca
38etāvac chreya ity āha prahrādo brahmavādinam
śuśrūṣitas tena tadā daityendro vākyam abravīt
39yathāvad guruvṛttyā te prīto 'smi dvijasattama
varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ
40kṛtam ity eva daityendram uvāca sa ca vai dvijaḥ
prahrādas tv abravīt prīto gṛhyatāṃ vara ity uta
41brāhmaṇa uvāca
41yadi rājan prasannas tvaṃ mama cecchasi ced dhitam
bhavataḥ śīlam icchāmi prāptum eṣa varo mama
42dhṛtarāṣṭra uvāca
42tataḥ prītaś ca daityendro bhayaṃ cāsyābhavan mahat
vare pradiṣṭe vipreṇa nālpatejāyam ity uta
43evam astv iti taṃ prāha prahrādo vismitas tadā
upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat
44datte vare gate vipre cintāsīn mahatī tataḥ
prahrādasya mahārāja niścayaṃ na ca jagmivān
45tasya cintayatas tāta chāyābhūtaṃ mahādyute
tejo vigrahavat tāta śarīram ajahāt tadā
46tam apṛcchan mahākāyaṃ prahrādaḥ ko bhavān iti
pratyāha nanu śīlo 'smi tyakto gacchāmy ahaṃ tvayā
47tasmin dvijavare rājan vatsyāmy aham aninditam
yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ
ity uktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho
48tasmiṃs tejasi yāte tu tādṛgrūpas tato 'paraḥ
śarīrān niḥsṛtas tasya ko bhavān iti cābravīt
49dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ
tatra yāsyāmi daityendra yataḥ śīlaṃ tato hy aham
50tato 'paro mahārāja prajvalann iva tejasā
śarīrān niḥsṛtas tasya prahrādasya mahātmanaḥ
51ko bhavān iti pṛṣṭaś ca tam āha sa mahādyutiḥ
satyam asmy asurendrāgrya yāsye 'haṃ dharmam anv iha
52tasminn anugate dharmaṃ puruṣe puruṣo 'paraḥ
niścakrāma tatas tasmāt pṛṣṭaś cāha mahātmanā
vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hy aham
53tasmin gate mahāśvetaḥ śarīrāt tasya niryayau
pṛṣṭaś cāha balaṃ viddhi yato vṛttam ahaṃ tataḥ
ity uktvā ca yayau tatra yato vṛttaṃ narādhipa
54tataḥ prabhāmayī devī śarīrāt tasya niryayau
tām apṛcchat sa daityendraḥ sā śrīr ity evam abravīt
55uṣitāsmi sukhaṃ vīra tvayi satyaparākrame
tvayā tyaktā gamiṣyāmi balaṃ yatra tato hy aham
56tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ
apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye
57tvaṃ hi satyavratā devī lokasya parameśvarī
kaś cāsau brāhmaṇaśreṣṭhas tattvam icchāmi veditum
58śrīr uvāca
58sa śakro brahmacārī ca yas tvayā copaśikṣitaḥ
trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho
59śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ
tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho
60dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hy aham
śīlamūlā mahāprājña sadā nāsty atra saṃśayaḥ
61bhīṣma uvāca
61evam uktvā gatā tu śrīs te ca sarve yudhiṣṭhira
duryodhanas tu pitaraṃ bhūya evābravīd idam
62śīlasya tattvam icchāmi vettuṃ kauravanandana
prāpyate ca yathā śīlaṃ tam upāyaṃ vadasva me
63dhṛtarāṣṭra uvāca
63sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā
saṃkṣepatas tu śīlasya śṛṇu prāptiṃ narādhipa
64adrohaḥ sarvabhūteṣu karmaṇā manasā girā
anugrahaś ca dānaṃ ca śīlam etat praśasyate
65yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam
apatrapeta vā yena na tat kuryāt kathaṃ cana
66tat tu karma tathā kuryād yena ślāgheta saṃsadi
etac chīlaṃ samāsena kathitaṃ kurusattama
67yady apy aśīlā nṛpate prāpnuvanti kva cic chriyam
na bhuñjate ciraṃ tāta samūlāś ca patanti te
68etad viditvā tattvena śīlavān bhava putraka
yadīcchasi śriyaṃ tāta suviśiṣṭāṃ yudhiṣṭhirāt
69bhīṣma uvāca
69etat kathitavān putre dhṛtarāṣṭro narādhipa
etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam