Book 12 Chapter 123
1yudhiṣṭhira uvāca
1tāta dharmārthakāmānāṃ śrotum icchāmi niścayam
lokayātrā hi kārtsnyena triṣv eteṣu pratiṣṭhitā
2dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaś ca kaḥ
anyonyaṃ cānuṣajjante vartante ca pṛthak pṛthak
3bhīṣma uvāca
3yadā te syuḥ sumanaso lokasaṃsthārthaniścaye
kālaprabhavasaṃsthāsu sajjante ca trayas tadā
4dharmamūlas tu deho 'rthaḥ kāmo 'rthaphalam ucyate
saṃkalpamūlās te sarve saṃkalpo viṣayātmakaḥ
5viṣayāś caiva kārtsnyena sarva āhārasiddhaye
mūlam etat trivargasya nivṛttir mokṣa ucyate
6dharmaḥ śarīrasaṃguptir dharmārthaṃ cārtha iṣyate
kāmo ratiphalaś cātra sarve caite rajasvalāḥ
7saṃnikṛṣṭāṃś cared enān na cainān manasā tyajet
vimuktas tamasā sarvān dharmādīn kāmanaiṣṭhikān
8śreṣṭhabuddhis trivargasya yad ayaṃ prāpnuyāt kṣaṇāt
buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā
9apadhyānamalo dharmo malo 'rthasya nigūhanam
saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ
10atrāpy udāharantīmam itihāsaṃ purātanam
kāmandasya ca saṃvādam aṅgāriṣṭhasya cobhayoḥ
11kāmandam ṛṣim āsīnam abhivādya narādhipaḥ
aṅgāriṣṭho 'tha papraccha kṛtvā samayaparyayam
12yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ
pratyāsannasya tasyarṣe kiṃ syāt pāpapraṇāśanam
13adharmo dharma iti ha yo 'jñānād ācared iha
taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet
14kāmanda uvāca
14yo dharmārthau samutsṛjya kāmam evānuvartate
sa dharmārthaparityāgāt prajñānāśam ihārchati
15prajñāpraṇāśako mohas tathā dharmārthanāśakaḥ
tasmān nāstikatā caiva durācāraś ca jāyate
16durācārān yadā rājā praduṣṭān na niyacchati
tasmād udvijate lokaḥ sarpād veśmagatād iva
17taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ
tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca
18apadhvastas tv avamato duḥkhaṃ jīvati jīvitam
jīvec ca yad apadhvastas tac chuddhaṃ maraṇaṃ bhavet
19atraitad āhur ācāryāḥ pāpasya ca nibarhaṇam
sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca
20mahāmanā bhaved dharme vivahec ca mahākule
brāhmaṇāṃś cāpi seveta kṣamāyuktān manasvinaḥ
21japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ
dharmānvitān saṃpraviśed bahiḥ kṛtvaiva duṣkṛtīn
22prasādayen madhuraya vācāpy atha ca karmaṇā
ity asmīti vaden nityaṃ pareṣāṃ kīrtayan guṇān
23apāpo hy evam ācāraḥ kṣipraṃ bahumato bhavet
pāpāny api ca kṛcchrāṇi śamayen nātra saṃśayaḥ
24guravo 'pi paraṃ dharmaṃ yad brūyus tat tathā kuru
gurūṇāṃ hi prasādād dhi śreyaḥ param avāpsyasi