Book 12 Chapter 118
1bhīṣma uvāca
1sa śvā prakṛtim āpannaḥ paraṃ dainyam upāgamat
ṛṣiṇā huṃkṛtaḥ pāpas tapovanabahiṣkṛtaḥ
2evaṃ rājñā matimatā viditvā śīlaśaucatām
ārjavaṃ prakṛtiṃ sattvaṃ kulaṃ vṛttaṃ śrutaṃ damam
3anukrośaṃ balaṃ vīryaṃ bhāvaṃ saṃpraśamaṃ kṣamām
bhṛtyā ye yatra yogyāḥ syus tatra sthāpyāḥ suśikṣitāḥ
4nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati
akulīnanarākīrṇo na rājā sukham edhate
5kulajaḥ prakṛto rājñā tatkulīnatayā sadā
na pāpe kurute buddhiṃ nindyamāno 'py anāgasi
6akulīnas tu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt
durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet
7kulīnaṃ śikṣitaṃ prājñaṃ jñānavijñānakovidam
sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā
8kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam
alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam
9sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam
satkṛtaṃ yuktamanasaṃ hitaiṣiṇam atandritam
10yuktācāraṃ svaviṣaye saṃdhivigrahakovidam
rājñas trivargavettāraṃ paurajānapadapriyam
11khātakavyūhatattvajñaṃ balaharṣaṇakovidam
iṅgitākāratattvajñaṃ yātrāyānaviśāradam
12hastiśikṣāsu tattvajñam ahaṃkāravivarjitam
pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam
13cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam
nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam
14astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca
dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam
15sacivaṃ yaḥ prakurute na cainam avamanyate
tasya vistīryate rājyaṃ jyotsnā grahapater iva
16etair eva guṇair yukto rājā śāstraviśāradaḥ
eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ
17dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit
śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ
18medhāvī dhāraṇāyukto yathānyāyopapādakaḥ
dāntaḥ sadā priyābhāṣī kṣamāvāṃś ca viparyaye
19dānācchede svayaṃkārī sudvāraḥ sukhadarśanaḥ
ārtahastaprado nityam āptaṃmanyo naye rataḥ
20nāhaṃvādī na nirdvaṃdvo na yatkiṃcanakārakaḥ
kṛte karmaṇy amoghānāṃ kartā bhṛtyajanapriyaḥ
21saṃgṛhītajano 'stabdhaḥ prasannavadanaḥ sadā
dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ
22yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ
cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā
23rājā guṇaśatākīrṇa eṣṭavyas tādṛśo bhavet
yodhāś caiva manuṣyendra sarvair guṇaguṇair vṛtāḥ
24anveṣṭavyāḥ supuruṣāḥ sahāyā rājyadhāraṇāḥ
na vimānayitavyāś ca rājñā vṛddhim abhīpsatā
25yodhāḥ samaraśauṭīrāḥ kṛtajñāḥ śastrakovidāḥ
dharmaśāstrasamāyuktāḥ padātijanasaṃyutāḥ
26arthamānavivṛddhāś ca rathacaryāviśāradāḥ
iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī
27sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā
utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ
28śakyā aśvasahasreṇa vīrāroheṇa bhārata
saṃgṛhītamanuṣyeṇa kṛtsnā jetuṃ vasuṃdharā