Book 12 Chapter 117
1bhīṣma uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
nidarśanakaraṃ loke sajjanācaritaṃ sadā
2asyaivārthasya sadṛśaṃ yac chrutaṃ me tapovane
jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ
3vane mahati kasmiṃś cid amanuṣyaniṣevite
ṛṣir mūlaphalāhāro niyato niyatendriyaḥ
4dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ
upavāsaviśuddhātmā satataṃ satpathe sthitaḥ
5tasya saṃdṛśya sadbhāvam upaviṣṭasya dhīmataḥ
sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ
6siṃhavyāghrāḥ saśarabhā mattāś caiva mahāgajāḥ
dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ
7te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ
tasyarṣeḥ śiṣyavac caiva nyagbhūtāḥ priyakāriṇaḥ
8dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam
grāmyas tv ekaḥ paśus tatra nājahāc chvā mahāmunim
9bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ
phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtir yathā
10tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ
manuṣyavad gato bhāvaḥ snehabaddho 'bhavad bhṛśam
11tato 'bhyayān mahāvīryo dvīpī kṣatajabhojanaḥ
śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ
12lelihyamānas tṛṣitaḥ pucchāsphoṭanatatparaḥ
vyāditāsyaḥ kṣudhābhagnaḥ prārthayānas tadāmiṣam
13taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipa
provāca śvā muniṃ tatra yat tac chṛṇu mahāmate
14śvaśatrur bhagavann atra dvīpī māṃ hantum icchati
tvatprasādād bhayaṃ na syāt tasmān mama mahāmune
15munir uvāca
15na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutas te kathaṃ cana
eṣa śvarūparahito dvīpī bhavasi putraka
16bhīṣma uvāca
16tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ
citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ
17tato 'bhyayān mahāraudro vyāditāsyaḥ kṣudhānvitaḥ
dvīpinaṃ lelihad vaktro vyāghro rudhiralālasaḥ
18vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram
dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān
19tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā
sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ
tato dṛṣṭvā sa śārdūlo nābhyahaṃs taṃ viśāṃ pate
20sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ
na mūlaphalabhogeṣu spṛhām apy akarot tadā
21yathā mṛgapatir nityaṃ prakāṅkṣati vanaukasaḥ
tathaiva sa mahārāja vyāghraḥ samabhavat tadā
22vyāghras tūṭajamūlasthas tṛptaḥ supto hatair mṛgaiḥ
nāgaś cāgāt tam uddeśaṃ matto megha ivotthitaḥ
23prabhinnakaraṭaḥ prāṃśuḥ padmī vitatamastakaḥ
suviṣāṇo mahākāyo meghagambhīranisvanaḥ
24taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam
vyāghro hastibhayāt trastas tam ṛṣiṃ śaraṇaṃ yayau
25tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ
mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ
26tataḥ kamalaṣaṇḍāni śallakīgahanāni ca
vyacarat sa mudā yuktaḥ padmareṇuvibhūṣitaḥ
27kadā cid ramamāṇasya hastinaḥ sumukhaṃ tadā
ṛṣes tasyoṭajasthasya kālo 'gacchan niśāniśam
28athājagāma taṃ deśaṃ kesarī kesarāruṇaḥ
girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ
29taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ
ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ
30tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā
vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt
31dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ
sa cāśrame 'vasat siṃhas tasminn eva vane sukhī
32na tv anye kṣudrapaśavas tapovananivāsinaḥ
vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā
33kadā cit kālayogena sarvaprāṇivihiṃsakaḥ
balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ
34aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ
taṃ siṃhaṃ hantum āgacchan munes tasya niveśanam
35taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama
tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ
dṛṣṭvā balinam atyugraṃ drutaṃ saṃprādravad bhayāt
36sa evaṃ śarabhasthāne nyasto vai muninā tadā
muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān
37tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt
diśaḥ saṃprādravan rājan bhayāj jīvitakāṅkṣiṇaḥ
38śarabho 'py atisaṃduṣṭo nityaṃ prāṇivadhe rataḥ
phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ
39tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ
iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ
40tatas tena tapaḥśaktyā vidito jñānacakṣuṣā
vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān
41śvā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ
vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān
42siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ
mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ
43yasmād evam apāpaṃ māṃ pāpa hiṃsitum icchasi
tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi
44tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ
ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān