Book 12 Chapter 112
1yudhiṣṭhira uvāca
1asaumyāḥ saumyarūpeṇa saumyāś cāsaumyadarśinaḥ
īdṛśān puruṣāṃs tāta kathaṃ vidyāmahe vayam
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira
3purikāyāṃ puri purā śrīmatyāṃ pauriko nṛpaḥ
parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ
4sa tv āyuṣi parikṣīṇe jagāmānīpsitāṃ gatim
gomāyutvaṃ ca saṃprāpto dūṣitaḥ pūrvakarmaṇā
5saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ
na bhakṣayati māṃsāni parair upahṛtāny api
6ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ
cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ
7śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat
janmabhūmyanurodhāc ca nānyad vāsam arocayat
8tasya śaucam amṛṣyantaḥ sarve te sahajātayaḥ
cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ
9vasan pitṛvane raudre śaucaṃ lapsitum icchasi
iyaṃ vipratipattis te yadā tvaṃ piśitāśanaḥ
10tatsamo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam
bhuṅkṣva śaucaṃ parityajya yad dhi bhuktaṃ tad asti te
11iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ
madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ
12apramāṇaṃ prasūtir me śīlataḥ kriyate kulam
prārthayiṣye tu tat karma yena vistīryate yaśaḥ
13śmaśāne yadi vāso me samādhir me niśāmyatām
ātmā phalati karmāṇi nāśramo dharmalakṣaṇam
14āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame
kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet
15bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ
anubandhe tu ye doṣās tān na paśyanti mohitāḥ
16apratyayakṛtāṃ garhyām arthāpanayadūṣitām
iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye
17taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ
kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam
18saumya vijñātarūpas tvaṃ gaccha yātrāṃ mayā saha
vriyantām īpsitā bhogāḥ parihāryāś ca puṣkalāḥ
19tīkṣṇā vayam iti khyātā bhavato jñāpayāmahe
mṛdupūrvaṃ ghātinas te śreyaś cādhigamiṣyati
20atha saṃpūjya tad vākyaṃ mṛgendrasya mahātmanaḥ
gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃ cid ānataḥ
21sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare
yat sahāyān mṛgayase dharmārthakuśalāñ śucīn
22na śakyam anamātyena mahattvam anuśāsitum
duṣṭāmātyena vā vīra śarīraparipanthinā
23sahāyān anuraktāṃs tu yatetānupasaṃhitān
parasparam asaṃghuṣṭān vijigīṣūn alolupān
24tān atītopadhān prājñān hite yuktān manasvinaḥ
pūjayethā mahābhāgān yathācāryān yathā pitṝn
25na tv evaṃ mama saṃtoṣād rocate 'nyan mṛgādhipa
na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam
26na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ
te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare
27saṃśrayaḥ ślāghanīyas tvam anyeṣām api bhāsvatām
kṛtātmā sumahābhāgaḥ pāpakeṣv apy adāruṇaḥ
28dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ
kṛtī cāmoghakartāsi bhāvyaiś ca samalaṃkṛtaḥ
29kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā
sevāyāś cāpi nābhijñaḥ svacchandena vanecaraḥ
30rājopakrośadoṣāś ca sarve saṃśrayavāsinām
vanacaryā ca niḥsaṅgā nirbhayā niravagrahā
31nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi
na tat tiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām
32pānīyaṃ vā nirāyāsaṃ svādv annaṃ vā bhayottaram
vicārya khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ
33aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ
upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ
34yadi tv etan mayā kāryaṃ mṛgendro yadi manyate
samayaṃ kṛtam icchāmi vartitavyaṃ yathā mayi
35madīyā mānanīyās te śrotavyaṃ ca hitaṃ vacaḥ
kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā
36na mantrayeyam anyais te sacivaiḥ saha karhi cit
nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi
37eka ekena saṃgamya raho brūyāṃ hitaṃ tava
na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite
38mayā saṃmantrya paścāc ca na hiṃsyāḥ sacivās tvayā
madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ
39evam astv iti tenāsau mṛgendreṇābhipūjitaḥ
prāptavān matisācivyaṃ gomāyur vyāghrayonitaḥ
40taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi
prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ
41mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca
doṣeṣu samatāṃ netum aicchann aśubhabuddhayaḥ
42anyathā hy ucitāḥ pūrvaṃ paradravyāpahāriṇaḥ
aśaktāḥ kiṃ cid ādātuṃ dravyaṃ gomāyuyantritāḥ
43vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate
dhanena mahatā caiva buddhir asya vilobhyate
44na cāpi sa mahāprājñas tasmād dhairyāc cacāla ha
athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare
45īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam
apanīya svayaṃ tad dhi tair nyastaṃ tasya veśmani
46yadarthaṃ cāpy apahṛtaṃ yena yac caiva mantritam
tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam
47samayo 'yaṃ kṛtas tena sācivyam upagacchatā
nopaghātas tvayā grāhyo rājan maitrīm ihecchatā
48bhojane copahartavye tan māṃsaṃ na sma dṛśyate
mṛgarājena cājñaptaṃ mṛgyatāṃ cora ity uta
49kṛtakaiś cāpi tan māṃsaṃ mṛgendrāyopavarṇitam
sacivenopanītaṃ te viduṣā prājñamāninā
50saroṣas tv atha śārdūlaḥ śrutvā gomāyucāpalam
babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat
51chidraṃ tu tasya tad dṛṣṭvā procus te pūrvamantriṇaḥ
sarveṣām eva so 'smākaṃ vṛttibhaṅgeṣu vartate
52idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate
śrutaś ca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ
53vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ
dharmacchadmā hy ayaṃ pāpo vṛthācāraparigrahaḥ
kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñ śramam
54māṃsāpanayanaṃ jñātvā vyāghras teṣāṃ tu tad vacaḥ
ājñāpayām āsa tadā gomāyur vadhyatām iti
55śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ
mṛgarājaṃ hitair vākyaiḥ saṃbodhayitum āgamat
56putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam
karmasaṃgharṣajair doṣair duṣyaty aśucibhiḥ śuciḥ
57nocchritaṃ sahate kaś cit prakriyā vairakārikā
śucer api hi yuktasya doṣa eva nipātyate
58lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ
mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ
adhārmikāṇāṃ dharmiṣṭhā virūpāṇāṃ surūpakāḥ
59bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ
kuryur doṣam adoṣasya bṛhaspatimater api
60śūnyāt tac ca gṛhān māṃsaṃ yad adyāpahṛtaṃ tava
necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām
61asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśinaḥ
dṛśyante vividhā bhāvās teṣu yuktaṃ parīkṣaṇam
62talavad dṛśyate vyoma khadyoto havyavāḍ iva
na caivāsti talaṃ vyomni na khadyote hutāśanaḥ
63tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum
parīkṣya jñāpayan hy arthān na paścāt paritapyate
64na duṣkaram idaṃ putra yat prabhur ghātayet param
ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā
65sthāpito 'yaṃ putra tvayā sāmanteṣv adhi viśrutaḥ
duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt
66dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim
svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati
67tasmād athārisaṃghātād gomāyoḥ kaś cid āgataḥ
dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam
68tato vijñātacāritraḥ satkṛtya sa vimokṣitaḥ
pariṣvaktaś ca sasnehaṃ mṛgendreṇa punaḥ punaḥ
69anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit
tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata
70śārdūlas tatra gomāyuṃ snehāt prasrutalocanaḥ
avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan
71taṃ sa gomāyur ālokya snehād āgatasaṃbhramam
babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā
72pūjito 'haṃ tvayā pūrvaṃ paścāc caiva vimānitaḥ
pareṣām āspadaṃ nīto vastuṃ nārhāmy ahaṃ tvayi
73svasaṃtuṣṭāś cyutāḥ sthānān mānāt pratyavaropitāḥ
svayaṃ copahṛtā bhṛtyā ye cāpy upahṛtāḥ paraiḥ
74parikṣīṇāś ca lubdhāś ca krūrāḥ kārābhitāpitāḥ
hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ
75saṃtāpitāś ca ye ke cid vyasanaughapratīkṣiṇaḥ
antarhitāḥ sopahitāḥ sarve te parasādhanāḥ
76avamānena yuktasya sthāpitasya ca me punaḥ
kathaṃ yāsyasi viśvāsam aham eṣyāmi vā punaḥ
77samartha iti saṃgṛhya sthāpayitvā parīkṣya ca
kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ
78prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi
na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā
79evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi
tvayi caiva hy aviśvāse mamodvego bhaviṣyati
80śaṅkitas tvam ahaṃ bhītaḥ pare chidrānudarśinaḥ
asnigdhāś caiva dustoṣāḥ karma caitad bahucchalam
81duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate
bhinnaśliṣṭā tu yā prītir na sā snehena vartate
82kaś cid eva hi bhītas tu dṛśyate na parātmanoḥ
kāryāpekṣā hi vartante bhāvāḥ snigdhās tu durlabhāḥ
83suduḥkhaṃ puruṣajñānaṃ cittaṃ hy eṣāṃ calācalam
samartho vāpy aśakto vā śateṣv eko 'dhigamyate
84akasmāt prakriyā nṝṇām akasmāc cāpakarṣaṇam
śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt
85evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat
prasādayitvā rājānaṃ gomāyur vanam abhyagāt
86agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān
gomāyuḥ prāyam āsīnas tyaktvā dehaṃ divaṃ yayau