Book 12 Chapter 111
1yudhiṣṭhira uvāca
1kliśyamāneṣu bhūteṣu tais tair bhāvais tatas tataḥ
durgāṇy atitared yena tan me brūhi pitāmaha
2bhīṣma uvāca
2āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ
vartante saṃyatātmāno durgāṇy atitaranti te
3ye dambhān na japanti sma yeṣāṃ vṛttiś ca saṃvṛtā
viṣayāṃś ca nigṛhṇanti durgāṇy atitaranti te
4vāsayanty atithīn nityaṃ nityaṃ ye cānasūyakāḥ
nityaṃ svādhyāyaśīlāś ca durgāṇy atitaranti te
5mātāpitroś ca ye vṛttiṃ vartante dharmakovidāḥ
varjayanti divāsvapnaṃ durgāṇy atitaranti te
6sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau
agnihotraparāḥ santo durgāṇy atitaranti te
7ye na lobhān nayanty arthān rājāno rajasāvṛtāḥ
viṣayān parirakṣanto durgāṇy atitaranti te
8āhaveṣu ca ye śūrās tyaktvā maraṇajaṃ bhayam
dharmeṇa jayam icchanto durgāṇy atitaranti te
9ye pāpāni na kurvanti karmaṇā manasā girā
nikṣiptadaṇḍā bhūteṣu durgāṇy atitaranti te
10ye vadantīha satyāni prāṇatyāge 'py upasthite
pramāṇabhūtā bhūtānāṃ durgāṇy atitaranti te
11anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate
taponityāḥ sutapaso durgāṇy atitaranti te
12karmāṇy akuhakārthāni yeṣāṃ vācaś ca sūnṛtāḥ
yeṣām arthāś ca sādhvarthā durgāṇy atitaranti te
13ye tapaś ca tapasyanti kaumārabrahmacāriṇaḥ
vidyāvedavratasnātā durgāṇy atitaranti te
14ye ca saṃśāntarajasaḥ saṃśāntatamasaś ca ye
satye sthitā mahātmāno durgāṇy atitaranti te
15yeṣāṃ na kaś cit trasati trasanti na ca kasya cit
yeṣām ātmasamo loko durgāṇy atitaranti te
16paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ
grāmyād annān nivṛttāś ca durgāṇy atitaranti te
17sarvān devān namasyanti sarvān dharmāṃś ca śṛṇvate
ye śraddadhānā dāntāś ca durgāṇy atitaranti te
18ye na mānitam icchanti mānayanti ca ye param
mānyamānā na manyante durgāṇy atitaranti te
19ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ
suviśuddhena manasā durgāṇy atitaranti te
20ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca
na ca kupyanti bhṛtyebhyo durgāṇy atitaranti te
21madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ
janmaprabhṛti madyaṃ ca durgāṇy atitaranti te
22yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam
vāk satyavacanārthāya durgāṇy atitaranti te
23īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam
bhaktā nārāyaṇaṃ ye ca durgāṇy atitaranti te
24ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ
suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ
25ya imān sakalāṃl lokāṃś carmavat pariveṣṭayet
icchan prabhur acintyātmā govindaḥ puruṣottamaḥ
26sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha
rājaṃs tava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ
27ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim
te tarantīha durgāṇi na me 'trāsti vicāraṇā
28durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca
pāṭhayanti ca viprebhyo durgāṇy atitaranti te
29iti kṛtyasamuddeśaḥ kīrtitas te mayānagha
saṃtared yena durgāṇi paratreha ca mānavaḥ