Book 12 Chapter 110
1yudhiṣṭhira uvāca
1kathaṃ dharme sthātum icchan naro varteta bhārata
vidvañ jijñāsamānāya prabrūhi bharatarṣabha
2satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ
tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ
3kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam
kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet
4bhīṣma uvāca
4satyasya vacanaṃ sādhu na satyād vidyate param
yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata
5bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet
yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpy anṛtaṃ bhavet
6tādṛśe muhyate bālo yatra satyam aniṣṭhitam
satyānṛte viniścitya tato bhavati dharmavit
7apy anāryo 'kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ
sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva
8kim āścaryaṃ ca yan mūḍho dharmakāmo 'py adharmavit
sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśikaḥ
9tādṛśo 'yam anupraśno yatra dharmaḥ sudurvacaḥ
duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati
10prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam
yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ
11dhāraṇād dharma ity āhur dharmeṇa vidhṛtāḥ prajāḥ
yat syād dhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ
12śrutidharma iti hy eke nety āhur apare janāḥ
na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate
13ye 'nyāyena jihīrṣanto dhanam icchanti karhi cit
tebhyas tan na tad ākhyeyaṃ sa dharma iti niścayaḥ
14akūjanena cen mokṣo nātra kūjet kathaṃ cana
avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjanāt
15śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam
yaḥ pāpaiḥ saha saṃbandhān mucyate śapathād iti
16na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana
pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet
17svaśarīroparodhena varam ādātum icchataḥ
satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kva cit
anuktvā tatra tad vācyaṃ sarve te 'nṛtavādinaḥ
18prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet
arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt
pareṣāṃ dharmam ākāṅkṣan nīcaḥ syād dharmabhikṣukaḥ
19pratiśrutya tu dātavyaṃ śvaḥkāryas tu balātkṛtaḥ
yaḥ kaś cid dharmasamayāt pracyuto 'dharmam āsthitaḥ
20śaṭhaḥ svadharmam utsṛjya tam icched upajīvitum
sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ
21dhanam ity eva pāpānāṃ sarveṣām iha niścayaḥ
ye 'viṣahyā hy asaṃbhojyā nikṛtyā patanaṃ gatāḥ
22cyutā devamanuṣyebhyo yathā pretās tathaiva te
dhanādānād duḥkhataraṃ jīvitād viprayojanam
23ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ
na kaś cid asti pāpānāṃ dharma ity eṣa niścayaḥ
24tathāgataṃ ca yo hanyān nāsau pāpena lipyate
svakarmaṇā hataṃ hanti hata eva sa hanyate
teṣu yaḥ samayaṃ kaś cit kurvīta hatabuddhiṣu
25yathā kākaś ca gṛdhraś ca tathaivopadhijīvinaḥ
ūrdhvaṃ dehavimokṣānte bhavanty etāsu yoniṣu
26yasmin yathā vartate yo manuṣyas; tasmiṃs tathā vartitavyaṃ sa dharmaḥ
māyācāro māyayā vartitavyaḥ; sādhvācāraḥ sādhunā pratyudeyaḥ