Book 12 Chapter 107
1rājaputra uvāca
1na nikṛtyā na dambhena brahmann icchāmi jīvitum
nādharmayuktān iccheyam arthān sumahato 'py aham
2purastād eva bhagavan mayaitad apavarjitam
yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet
3ānṛśaṃsyena dharmeṇa loke hy asmiñ jijīviṣuḥ
nāham etad alaṃ kartuṃ naitan mayy upapadyate
4munir uvāca
4upapannas tvam etena yathā kṣatriya bhāṣase
prakṛtyā hy upapanno 'si buddhyā cādbhutadarśana
5ubhayor eva vām arthe yatiṣye tava tasya ca
saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hy anapāyinam
6tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam
amātyaṃ ko na kurvīta rājyapraṇayakovidam
7yas tvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ
ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum
8āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ
yathāhaṃ taṃ niyokṣyāmi tat kariṣyaty asaṃśayam
9bhīṣma uvāca
9tata āhūya vaidehaṃ munir vacanam abravīt
ayaṃ rājakule jāto viditābhyantaro mama
10ādarśa iva śuddhātmā śāradaś candramā iva
nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ
11tena te saṃdhir evāstu viśvasāsmin yathā mayi
na rājyam anamātyena śakyaṃ śāstum amitrahan
12amātyaḥ śūra eva syād buddhisaṃpanna eva ca
tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam
dharmātmanāṃ kva cil loke nānyāsti gatir īdṛśī
13kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ
susaṃgṛhītas tv evaiṣa tvayā dharmapurogamaḥ
saṃsevyamānaḥ śatrūṃs te gṛhṇīyān mahato gaṇān
14yady ayaṃ pratiyudhyet tvāṃ svakarma kṣatriyasya tat
jigīṣamāṇas tvāṃ yuddhe pitṛpaitāmahe pade
15tvaṃ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ
ayuddhvaiva niyogān me vaśe vaideha te sthitaḥ
16sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam
na hi kāmān na ca drohāt svadharmaṃ hātum arhasi
17naiva nityaṃ jayas tāta naiva nityaṃ parājayaḥ
tasmād bhojayitavyaś ca bhoktavyaś ca paro janaḥ
18ātmany eva hi saṃdṛśyāv ubhau jayaparājayau
niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam
19ity uktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham
abhipūjyābhisatkṛtya pūjārham anumānya ca
20yathā brūyān mahāprājño yathā brūyād bahuśrutaḥ
śreyaskāmo yathā brūyād ubhayor yat kṣamaṃ bhavet
21tathā vacanam ukto 'smi kariṣyāmi ca tat tathā
etad dhi paramaṃ śreyo na me 'trāsti vicāraṇā
22tataḥ kauśalyam āhūya vaideho vākyam abravīt
dharmato nītitaś caiva balena ca jito mayā
23so 'haṃ tvayā tv ātmaguṇair jitaḥ pārthivasattama
ātmānam anavajñāya jitavad vartatāṃ bhavān
24nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam
nāvamanye jayāmīti jitavad vartatāṃ bhavān
25yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt
tataḥ saṃpūjya tau vipraṃ viśvastau jagmatur gṛhān
26vaidehas tv atha kausalyaṃ praveśya gṛham añjasā
pādyārghyamadhuparkais taṃ pūjārhaṃ pratyapūjayat
27dadau duhitaraṃ cāsmai ratnāni vividhāni ca
eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau