Book 12 Chapter 105
1yudhiṣṭhira uvāca
1dhārmiko 'rthān asaṃprāpya rājāmātyaiḥ prabādhitaḥ
cyutaḥ kośāc ca daṇḍāc ca sukham icchan kathaṃ caret
2bhīṣma uvāca
2atrāyaṃ kṣemadarśīyam itihāso 'nugīyate
tat te 'haṃ saṃpravakṣyāmi tan nibodha yudhiṣṭhira
3kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā
muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam
taṃ papracchopasaṃgṛhya kṛcchrām āpadam āsthitaḥ
4artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ
alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati
5anyatra maraṇāt steyād anyatra parasaṃśrayāt
kṣudrād anyatra cācārāt tan mamācakṣva sattama
6vyādhinā cābhipannasya mānasenetareṇa vā
bahuśrutaḥ kṛtaprajñas tvadvidhaḥ śaraṇaṃ bhavet
7nirvidya hi naraḥ kāmān niyamya sukham edhate
tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu
8sukham arthāśrayaṃ yeṣām anuśocāmi tān aham
mama hy arthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ
9duṣkaraṃ bata kurvanti mahato 'rthāṃs tyajanti ye
vayaṃ tv enān parityaktum asato 'pi na śaknumaḥ
10imām avasthāṃ saṃprāptaṃ dīnam ārtaṃ śriyaś cyutam
yad anyat sukham astīha tad brahmann anuśādhi mām
11kausalyenaivam uktas tu rājaputreṇa dhīmatā
muniḥ kālakavṛkṣīyaḥ pratyuvāca mahādyutiḥ
12purastād eva te buddhir iyaṃ kāryā vijānataḥ
anityaṃ sarvam evedam ahaṃ ca mama cāsti yat
13yat kiṃ cin manyase 'stīti sarvaṃ nāstīti viddhi tat
evaṃ na vyathate prājñaḥ kṛcchrām apy āpadaṃ gataḥ
14yad dhi bhūtaṃ bhaviṣyac ca dhruvaṃ tan na bhaviṣyati
evaṃ viditavedyas tvam adharmebhyaḥ pramokṣyase
15yac ca pūrve samāhāre yac ca pūrvatare pare
sarvaṃ tan nāsti tac caiva taj jñātvā ko 'nusaṃjvaret
16bhūtvā ca na bhavaty etad abhūtvā ca bhavaty api
śoke na hy asti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ
17kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ
na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca
18ātmano 'dhruvatāṃ paśyaṃs tāṃs tvaṃ kim anuśocasi
buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi
19ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaś ca te
avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati
20ye tu viṃśativarṣā vai triṃśadvarṣāś ca mānavāḥ
arvāg eva hi te sarve mariṣyanti śaracchatāt
21api cen mahato vittād vipramucyeta pūruṣaḥ
naitan mameti tan matvā kurvīta priyam ātmanaḥ
22anāgataṃ yan na mameti vidyād; atikrāntaṃ yan na mameti vidyāt
diṣṭaṃ balīya iti manyamānās; te paṇḍitās tat satāṃ sthānam āhuḥ
23anāḍhyāś cāpi jīvanti rājyaṃ cāpy anuśāsate
buddhipauruṣasaṃpannās tvayā tulyādhikā janāḥ
24na ca tvam iva śocanti tasmāt tvam api mā śucaḥ
kiṃ nu tvaṃ tair na vai śreyāṃs tulyo vā buddhipauruṣaiḥ
25rājaputra uvāca
25yādṛcchikaṃ mamāsīt tad rājyam ity eva cintaye
hriyate sarvam evedaṃ kālena mahatā dvija
26tasyaivaṃ hriyamāṇasya srotaseva tapodhana
phalam etat prapaśyāmi yathālabdhena vartaye
27munir uvāca
27anāgatam atītaṃ ca yathā tathyaviniścayāt
nānuśocasi kausalya sarvārtheṣu tathā bhava
28avāpyān kāmayasvārthān nānavāpyān kadā cana
pratyutpannān anubhavan mā śucas tvam anāgatān
29yathā labdhopapannārthas tathā kausalya raṃsyase
kaccic chuddhasvabhāvena śriyā hīno na śocasi
30purastād bhūtapūrvatvād dhīnabhāgyo hi durmatiḥ
dhātāraṃ garhate nityaṃ labdhārthāṃś ca na mṛṣyate
31anarhān api caivānyān manyate śrīmato janān
etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate
32īrṣyāticchedasaṃpannā rājan puruṣamāninaḥ
kaccit tvaṃ na tathā prājña matsarī kosalādhipa
33sahasva śriyam anyeṣāṃ yady api tvayi nāsti sā
anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ
abhiviṣyandate śrīr hi saty api dviṣato janāt
34śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ
tyāgadharmavido vīrāḥ svayam eva tyajanty uta
35bahu saṃkasukaṃ dṛṣṭvā vivitsāsādhanena ca
tathānye saṃtyajanty enaṃ matvā paramadurlabham
36tvaṃ punaḥ prājñarūpaḥ san kṛpaṇaṃ paritapyase
akāmyān kāmayāno 'rthān parācīnān upadrutān
37tāṃ buddhim upajijñāsus tvam evainān parityaja
anarthāṃś cārtharūpeṇa arthāṃś cānartharūpataḥ
38arthāyaiva hi keṣāṃ cid dhananāśo bhavaty uta
anantyaṃ taṃ sukhaṃ matvā śriyam anyaḥ parīkṣate
39ramamāṇaḥ śriyā kaś cin nānyac chreyo 'bhimanyate
tathā tasyehamānasya samārambho vinaśyati
40kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati
tadā nirvidyate so 'rthāt paribhagnakramo naraḥ
41dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ
paratra sukham icchanto nirvidyeyuś ca laukikāt
42jīvitaṃ saṃtyajanty eke dhanalobhaparā narāḥ
na jīvitārthaṃ manyante puruṣā hi dhanād ṛte
43paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām
adhruve jīvite mohād arthatṛṣṇām upāśritāḥ
44saṃcaye ca vināśānte maraṇānte ca jīvite
saṃyoge viprayogānte ko nu vipraṇayen manaḥ
45dhanaṃ vā puruṣaṃ rājan puruṣo vā punar dhanam
avaśyaṃ prajahāty etat tad vidvān ko 'nusaṃjvaret
46anyeṣām api naśyanti suhṛdaś ca dhanāni ca
paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ
niyaccha yaccha saṃyaccha indriyāṇi mano giram
47pratiṣiddhān avāpyeṣu durlabheṣv ahiteṣu ca
pratikṛṣṭeṣu bhāveṣu vyatikṛṣṭeṣv asaṃbhave
prajñānatṛpto vikrāntas tvadvidho nānuśocati
48alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ
brahmacaryopapannaś ca tvadvidho naiva muhyati
49na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi
nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām
50api mūlaphalājīvo ramasvaiko mahāvane
vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvitaḥ
51sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā
yad eko ramate 'raṇye yac cāpy alpena tuṣyati
52mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati
etad evaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam
53asaṃbhave śriyo rājan hīnasya sacivādibhiḥ
daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān