Book 12 Chapter 104
1yudhiṣṭhira uvāca
1kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva
arau varteta nṛpatis tan me brūhi pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira
3bṛhaspatiṃ devapatir abhivādya kṛtāñjaliḥ
upasaṃgamya papraccha vāsavaḥ paravīrahā
4ahiteṣu kathaṃ brahman vartayeyam atandritaḥ
asamucchidya caivenān niyaccheyam upāyataḥ
5senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet
kiṃ kurvāṇaṃ na māṃ jahyāj jvalitā śrīḥ pratāpinī
6tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān
rājadharmavidhānajñaḥ pratyuvāca puraṃdaram
7na jātu kalahenecchen niyantum apakāriṇaḥ
bālasaṃsevitaṃ hy etad yad amarṣo yad akṣamā
na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā
8krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani
amitram upaseveta viśvastavad aviśvasan
9priyam eva vaden nityaṃ nāpriyaṃ kiṃ cid ācaret
viramec chuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet
10yathā vaitaṃsiko yukto dvijānāṃ sadṛśasvanaḥ
tān dvijān kurute vaśyāṃs tathā yukto mahīpatiḥ
vaśaṃ copanayec chatrūn nihanyāc ca puraṃdara
11na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava
jāgarty eva ca duṣṭātmā saṃkare 'gnir ivotthitaḥ
12na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati
viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho
13saṃpradhārya sahāmātyair mantravidbhir mahātmabhiḥ
upekṣamāṇo 'vajñāte hṛdayenāparājitaḥ
14athāsya praharet kāle kiṃ cid vicalite pade
daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhiḥ
15ādimadhyāvasānajñaḥ pracchannaṃ ca vicārayet
balāni dūṣayed asya jānaṃś caiva pramāṇataḥ
16bhedenopapradānena saṃsṛjann auṣadhais tathā
na tv eva celasaṃsargaṃ racayed aribhiḥ saha
17dīrghakālam api kṣāntvā vihanyād eva śātravān
kālākāṅkṣī yāmayec ca yathā visrambham āpnuyuḥ
18na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ
na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam
19prāpte ca praharet kāle na sa saṃvartate punaḥ
hantukāmasya devendra puruṣasya ripuṃ prati
20yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam
durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā
21aurjasthyaṃ vijayed evaṃ saṃgṛhṇan sādhusaṃmatān
kālena sādhayen nityaṃ nāprāpte 'bhinipīḍayet
22vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca
yukto vivaram anvicched ahitānāṃ puraṃdara
23mārdavaṃ daṇḍa ālasyaṃ pramādaś ca surottama
māyāś ca vividhāḥ śakra sādhayanty avicakṣaṇam
24nihatyaitāni catvāri māyāṃ pratividhāya ca
tataḥ śaknoti śatrūṇāṃ prahartum avicārayan
25yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret
yacchanti sacivā guhyaṃ mitho vidrāvayanty api
26aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret
brahmadaṇḍam adṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm
27bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃdaṇḍaṃ tathaiva ca
kāle prayojayed rājā tasmiṃs tasmiṃs tadā tadā
28praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ
yukto 'sya vadham anvicched apramattaḥ pramādyataḥ
29praṇipātena dānena vācā madhurayā bruvan
amitram upaseveta na tu jātu viśaṅkayet
30sthānāni śaṅkitānāṃ ca nityam eva vivarjayet
na ca teṣv āśvased drugdhvā jāgratīha nirākṛtāḥ
31na hy ato duṣkaraṃ karma kiṃ cid asti surottama
yathā vividhavṛttānām aiśvaryam amarādhipa
32tathā vividhaśīlānām api saṃbhava ucyate
yateta yogam āsthāya mitrāmitrān avārayan
33mṛdum apy avamanyante tīkṣṇād udvijate janaḥ
mātīkṣṇo māmṛdur bhūs tvaṃ tīkṣṇo bhava mṛdur bhava
34yathā vapre vegavati sarvataḥsaṃplutodake
nityaṃ vivaraṇād bādhas tathā rājyaṃ pramādyataḥ
35na banūn abhiyuñjīta yaugapadyena śātravān
sāmnā dānena bhedena daṇḍena ca puraṃdara
36ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret
na ca śakto 'pi medhāvī sarvān evārabhen nṛpaḥ
37yadā syān mahatī senā hayanāgarathākulā
padātiyantrabahulā svanuraktā ṣaḍaṅginī
38yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ
tadā vivṛtya prahared dasyūnām avicārayan
39na sāma daṇḍopaniṣat praśasyate; na mārdavaṃ śatruṣu yātrikaṃ sadā
na sasyaghāto na ca saṃkarakriyā; na cāpi bhūyaḥ prakṛter vicāraṇā
40māyāvibhedānupasarjanāni; pāpaṃ tathaiva spaśasaṃprayogāt
āptair manuṣyair upacārayeta; pureṣu rāṣṭreṣu ca saṃprayuktaḥ
41purāṇi caiṣām anusṛtya bhūmipāḥ; pureṣu bhogān nikhilān ihājayan
pureṣu nītiṃ vihitāṃ yathāvidhi; prayojayanto balavṛtrasūdana
42pradāya gūḍhāni vasūni nāma; pracchidya bhogān avadhāya ca svān
duṣṭāḥ svadoṣair iti kīrtayitvā; pureṣu rāṣṭreṣu ca yojayanti
43tathaiva cānyai ratiśāstravedibhiḥ; svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ
suśikṣitair bhāṣyakathāviśāradaiḥ; pareṣu kṛtyān upadhārayasva
44indra uvāca
44kāni liṅgāni duṣṭasya bhavanti dvijasattama
kathaṃ duṣṭaṃ vijānīyād etat pṛṣṭo bravīhi me
45bṛhaspatir uvāca
45parokṣam aguṇān āha sadguṇān abhyasūyati
parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ
46tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam
viśvāsam oṣṭhasaṃdaṃśaṃ śirasaś ca prakampanam
47karoty abhīkṣṇaṃ saṃsṛṣṭam asaṃsṛṣṭaś ca bhāṣate
adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate
48pṛthag etya samaśnāti nedam adya yathāvidhi
āsane śayane yāne bhāvā lakṣyā viśeṣataḥ
49ārtir ārte priye prītir etāvan mitralakṣaṇam
viparītaṃ tu boddhavyam arilakṣaṇam eva tat
50etāny evaṃ yathoktāni budhyethās tridaśādhipa
puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattaraḥ
51iti duṣṭasya vijñānam uktaṃ te surasattama
niśāmya śāstratattvārthaṃ yathāvad amareśvara
52bhīṣma uvāca
52sa tad vacaḥ śatrunibarhaṇe ratas; tathā cakārāvitathaṃ bṛhaspateḥ
cacāra kāle vijayāya cārihā; vaśaṃ ca śatrūn anayat puraṃdaraḥ