Book 12 Chapter 103
1yudhiṣṭhira uvāca
1jaitryā vā kāni rūpāṇi bhavanti puruṣarṣabha
pṛtanāyāḥ praśastāni tānīhecchāmi veditum
2bhīṣma uvāca
2jaitryā vā yāni rūpāṇi bhavanti puruṣarṣabha
pṛtanāyāḥ praśastāni tāni vakṣyāmi sarvaśaḥ
3daivaṃ pūrvaṃ vikurute mānuṣe kālacodite
tad vidvāṃso 'nupaśyanti jñānadīrgheṇa cakṣuṣā
4prāyaścittavidhiṃ cātra japahomāṃś ca tadvidaḥ
maṅgalāni ca kurvantaḥ śamayanty ahitāny api
5udīrṇamanaso yodhā vāhanāni ca bhārata
yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayaṃ vadet
6anv enāṃ vāyavo vānti tathaivendradhanūṃṣi ca
anuplavante meghāś ca tathādityasya raśmayaḥ
7gomāyavaś cānulomā vaḍā gṛdhrāś ca sarvaśaḥ
ācareyur yadā senāṃ tadā siddhir anuttamā
8prasannabhāḥ pāvaka ūrdhvaraśmiḥ; pradakṣiṇāvartaśikho vidhūmaḥ
puṇyā gandhāś cāhutīnāṃ pravānti; jayasyaitad bhāvino rūpam āhuḥ
9gambhīraśabdāś ca mahāsvanāś ca; śaṅkhāś ca bheryaś ca nadanti yatra
yuyutsavaś cāpratīpā bhavanti; jayasyaitad bhāvino rūpam āhuḥ
10 iṣṭā mṛgāḥ pṛṣṭhato vāmataś ca; saṃprasthitānāṃ ca gamiṣyatāṃ ca
jighāṃsatāṃ dakṣiṇāḥ siddhim āhur; ye tv agratas te pratiṣedhayanti
11 maṅgalyaśabdāḥ śakunā vadanti; haṃsāḥ krauñcāḥ śatapatrāś ca cāṣāḥ
hṛṣṭā yodhāḥ sattvavanto bhavanti; jayasyaitad bhāvino rūpam āhuḥ
12śastraiḥ patraiḥ kavacaiḥ ketubhiś ca; subhānubhir mukhavarṇaiś ca yūnām
bhrājiṣmatī duṣpratiprekṣaṇīyā; yeṣāṃ camūs te 'bhibhavanti śatrūn
13śuśrūṣavaś cānabhimāninaś ca; parasparaṃ sauhṛdam āsthitāś ca
yeṣāṃ yodhāḥ śaucam anuṣṭhitāś ca; jayasyaitad bhāvino rūpam āhuḥ
14śabdāḥ sparśās tathā gandhā vicaranti manaḥpriyāḥ
dhairyaṃ cāviśate yodhān vijayasya mukhaṃ tu tat
15iṣṭo vāmaḥ praviṣṭasya dakṣiṇaḥ pravivikṣataḥ
paścāt saṃsādhayaty arthaṃ purastāt pratiṣedhati
16saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ yudhiṣṭhira
sāmnaivāvartane pūrvaṃ prayatethās tatho yudhi
17jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata
yādṛcchiko yudhi jayo daivo veti vicāraṇam
18apām iva mahāvegas trastā mṛgagaṇā iva
durnivāryatamā caiva prabhagnā mahatī camūḥ
19bhagnā ity eva bhajyante vidvāṃso 'pi nakāraṇam
udārasārā mahatī rurusaṃghopamā camūḥ
20parasparajñāḥ saṃhṛṣṭās tyaktaprāṇāḥ suniścitāḥ
api pañcāśatiḥ śūrā mṛdnanti paravāhinīm
21atha vā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ
kulīnāḥ pūjitāḥ samyag vijayantīha śātravān
22saṃnipāto na gantavyaḥ śakye sati kathaṃ cana
sāntvabhedapradānānāṃ yuddham uttaram ucyate
23saṃsarpaṇād dhi senāyā bhayaṃ bhīrūn prabādhate
vajrād iva prajvalitād iyaṃ kva nu patiṣyati
24abhiprayātāṃ samitiṃ jñātvā ye pratiyānty atha
teṣāṃ spandanti gātrāṇi yodhānāṃ viṣayasya ca
25viṣayo vyathate rājan sarvaḥ sasthāṇujaṅgamaḥ
śastrapratāpataptānāṃ majjā sīdati dehinām
26teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ
saṃpīḍyamānā hi pare yogam āyānti sarvaśaḥ
27antarāṇāṃ ca bhedārthaṃ cārān abhyavacārayet
yaś ca tasmāt paro rājā tena saṃdhiḥ praśasyate
28na hi tasyānyathā pīḍā śakyā kartuṃ tathāvidhā
yathā sārdham amitreṇa sarvataḥ pratibādhanam
29kṣamā vai sādhumāyā hi na hi sādhv akṣamā sadā
kṣamāyāś cākṣamāyāś ca viddhi pārtha prayojanam
30vijitya kṣamamāṇasya yaśo rājño 'bhivardhate
mahāparādhā hy apy asmin viśvasanti hi śatravaḥ
31manyate karśayitvā tu kṣamā sādhv iti śambaraḥ
asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ
32naitat praśaṃsanty ācāryā na ca sādhu nidarśanam
akleśenāvināśena niyantavyāḥ svaputravat
33dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira
mṛdum apy avamanyante tasmād ubhayabhāg bhavet
34prahariṣyan priyaṃ brūyāt praharann api bhārata
prahṛtya ca kṛpāyeta śocann iva rudann iva
35na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ
na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ
36aho jīvitam ākāṅkṣe nedṛśo vadham arhati
sudurlabhāḥ supuruṣāḥ saṃgrāmeṣv apalāyinaḥ
37kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe
iti vācā vadan hantṝn pūjayeta rahogataḥ
38hantṝṇāṃ cāhatānāṃ ca yat kuryur aparādhinaḥ
krośed bāhuṃ pragṛhyāpi cikīrṣañ janasaṃgraham
39evaṃ sarvāsv avasthāsu sāntvapūrvaṃ samācaran
priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ
40viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata
viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ
41tasmād viśvāsayed rājā sarvabhūtāny amāyayā
sarvataḥ parirakṣec ca yo mahīṃ bhoktum icchati