Book 12 Chapter 102
1yudhiṣṭhira uvāca
1kiṃśīlāḥ kiṃsamutthānāḥ kathaṃrūpāś ca bhārata
kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa
2bhīṣma uvāca
2yathācaritam evātra śastrapatraṃ vidhīyate
ācārād eva puruṣas tathā karmasu vartate
3gāndhārāḥ sindhusauvīrā nakharaprāsayodhinaḥ
ābhīravaḥ subalinas tadbalaṃ sarvapāragam
4sarvaśastreṣu kuśalāḥ sattvavanto hy uśīnarāḥ
prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ
5tathā yavanakāmbojā mathurām abhitaś ca ye
ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ
6sarvatra śūrā jāyante mahāsattvā mahābalāḥ
prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu
7siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ
pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ
8mṛgasvarā dvīpinetrā ṛṣabhākṣās tathāpare
pravādinaḥ sucaṇḍāś ca krodhinaḥ kiṃnarīsvanāḥ
9meghasvanāḥ kruddhamukhāḥ ke cit karabhanisvanāḥ
jihmanāsānujaṅghāś ca dūragā dūrapātinaḥ
10biḍālakubjās tanavas tanukeśās tanutvacaḥ
śūrāś capalacittāś ca te bhavanti durāsadāḥ
11godhānimīlitāḥ ke cin mṛduprakṛtayo 'pi ca
turaṃgagatinirghoṣās te narāḥ pārayiṣṇavaḥ
12susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ
pravāditena nṛtyanti hṛṣyanti kalaheṣu ca
13gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ
nakulākṣās tathā caiva sarve śūrās tanutyajaḥ
14jihmākṣāḥ pralalāṭāś ca nirmāṃsahanavo 'pi ca
vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ
15praviśanty ativegena saṃparāye 'bhyupasthite
vāraṇā iva saṃmattās te bhavanti durāsadāḥ
16dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ
unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ
17udvṛttāś caiva sugrīvā vinatā vihagā iva
piṇḍaśīrṣāhivaktrāś ca vṛṣadaṃśamukhā iva
18ugrasvanā manyumanto yuddheṣv ārāvasāriṇaḥ
adharmajñāvaliptāś ca ghorā raudrapradarśinaḥ
19tyaktātmānaḥ sarva ete antyajā hy anivartinaḥ
puraskāryāḥ sadā sainye hanyante ghnanti cāpi te
20adhārmikā bhinnavṛttāḥ sādhv evaiṣāṃ parābhavaḥ
evam eva prakupyanti rājño 'py ete hy abhīkṣṇaśaḥ