Book 12 Chapter 100
1bhīṣma uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
pratardano maithilaś ca saṃgrāmaṃ yatra cakratuḥ
2yajñopavītī saṃgrāme janako maithilo yathā
yodhān uddharṣayām āsa tan nibodha yudhiṣṭhira
3janako maithilo rājā mahātmā sarvatattvavit
yodhān svān darśayām āsa svargaṃ narakam eva ca
4abhītānām ime lokā bhāsvanto hanta paśyata
pūrṇā gandharvakanyābhiḥ sarvakāmaduho 'kṣayāḥ
5ime palāyamānānāṃ narakāḥ pratyupasthitāḥ
akīrtiḥ śāśvatī caiva patitavyam anantaram
6tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ
narakasyāpratiṣṭhasya mā bhūta vaśavartinaḥ
7tyāgamūlaṃ hi śūrāṇāṃ svargadvāram anuttamam
ity uktās te nṛpatinā yodhāḥ parapuraṃjaya
8vyajayanta raṇe śatrūn harṣayanto janeśvaram
tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani
9gajānāṃ rathino madhye rathānām anu sādinaḥ
sādinām antarā sthāpyaṃ pādātam iha daṃśitam
10ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ
tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira
11sarve sukṛtam icchantaḥ suyuddhenātimanyavaḥ
kṣobhayeyur anīkāni sāgaraṃ makarā iva
12harṣayeyur viṣaṇṇāṃś ca vyavasthāpya parasparam
jitāṃ ca bhūmiṃ rakṣeta bhagnān nātyanusārayet
13punarāvartamānānāṃ nirāśānāṃ ca jīvite
na vegaḥ susaho rājaṃs tasmān nātyanusārayet
14na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt
tasmāt palāyamānānāṃ kuryān nātyanusāraṇam
15carāṇām acarā hy annam adaṃṣṭrā daṃṣṭriṇām api
apāṇayaḥ pāṇimatām annaṃ śūrasya kātarāḥ
16samānapṛṣṭhodarapāṇipādāḥ; paścāc chūraṃ bhīravo 'nuvrajanti
ato bhayārtāḥ praṇipatya bhūyaḥ; kṛtvāñjalīn upatiṣṭhanti śūrān
17śūrabāhuṣu loko 'yaṃ lambate putravat sadā
tasmāt sarvāsv avasthāsu śūraḥ saṃmānam arhati
18na hi śauryāt paraṃ kiṃ cit triṣu lokeṣu vidyate
śūraḥ sarvaṃ pālayati sarvaṃ śūre pratiṣṭhitam