Book 12 Chapter 98
1yudhiṣṭhira uvāca
1kṣatradharmān na pāpīyān dharmo 'sti bharatarṣabha
abhiyāne ca yuddhe ca rājā hanti mahājanam
2atha sma karmaṇā yena lokāñ jayati pārthivaḥ
vidvañ jijñāsamānāya prabrūhi bharatarṣabha
3bhīṣma uvāca
3nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca
yajñair dānaiś ca rājāno bhavanti śucayo 'malāḥ
4uparundhanti rājāno bhūtāni vijayārthinaḥ
ta eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ
5apavidhyanti pāpāni dānayajñatapobalaiḥ
anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate
6yathaiva kṣetranirdātā nirdan vai kṣetram ekadā
hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati
7evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā
tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ
8yo bhūtāni dhanajyānād vadhāt kleśāc ca rakṣati
dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ
9sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ
anubhūyeha bhadrāṇi prāpnotīndrasalokatām
10brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate
ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ
11abhīto vikirañ śatrūn pratigṛhṇañ śarāṃs tathā
na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃ cana
12tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge
tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān
13na tasya rudhiraṃ gātrād āvedhebhyaḥ pravartate
sa ha tenaiva raktena sarvapāpaiḥ pramucyate
14yāni duḥkhāni sahate vraṇānām abhitāpane
na tato 'sti tapo bhūya iti dharmavido viduḥ
15pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhamapūruṣāḥ
śūrāc charaṇam icchantaḥ parjanyād iva jīvanam
16yadi śūras tathā kṣeme pratirakṣet tathā bhaye
pratirūpaṃ janāḥ kuryur na ca tad vartate tathā
17yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam
yuktaṃ nyāyyaṃ ca kuryus te na ca tad vartate tathā
18puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram
saṃgrāme 'nīkavelāyām utkruṣṭe 'bhipatatsu ca
19pataty abhimukhaḥ śūraḥ parān bhīruḥ palāyate
āsthāyāsvargyam adhvānaṃ sahāyān viṣame tyajan
20mā sma tāṃs tādṛśāṃs tāta janiṣṭhāḥ puruṣādhamān
ye sahāyān raṇe hitvā svastimanto gṛhān yayuḥ
21asvasti tebhyaḥ kurvanti devā indrapurogamāḥ
tyāgena yaḥ sahāyānāṃ svān prāṇāṃs trātum icchati
22taṃ hanyuḥ kāṣṭhaloṣṭair vā daheyur vā kaṭāgninā
paśuvan mārayeyur vā kṣatriyā ye syur īdṛśāḥ
23adharmaḥ kṣatriyasyaiṣa yac chayyāmaraṇaṃ bhavet
visṛjañ śleṣmapittāni kṛpaṇaṃ paridevayan
24avikṣatena dehena pralayaṃ yo 'dhigacchati
kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ
25na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate
śauṭīrāṇām aśauṭīram adharmyaṃ kṛpaṇaṃ ca tat
26idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan
pratidhvastamukhaḥ pūtir amātyān bahu śocayan
27arogāṇāṃ spṛhayate muhur mṛtyum apīcchati
vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati
28raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ
tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati
29śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam
kṛtyamānāni gātrāṇi parair naivāvabudhyate
30sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam
svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām
31sarvo yodhaḥ paraṃ tyaktum āviṣṭas tyaktajīvitaḥ
prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan