Book 12 Chapter 97
1bhīṣma uvāca
1nādharmeṇa mahīṃ jetuṃ lipseta jagatīpatiḥ
adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ
2adharmayukto vijayo hy adhruvo 'svargya eva ca
sādayaty eṣa rājānaṃ mahīṃ ca bharatarṣabha
3viśīrṇakavacaṃ caiva tavāsmīti ca vādinam
kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet
4balenāvajito yaś ca na taṃ yudhyeta bhūmipaḥ
saṃvatsaraṃ vipraṇayet tasmāj jātaḥ punar bhavet
5nārvāk saṃvatsarāt kanyā spraṣṭavyā vikramāhṛtā
evam eva dhanaṃ sarvaṃ yac cānyat sahasāhṛtam
6na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ
yuñjīran vāpy anaḍuhaḥ kṣantavyaṃ vā tadā bhavet
7rājñā rājaiva yoddhavyas tathā dharmo vidhīyate
nānyo rājānam abhyased arājanyaḥ kathaṃ cana
8anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā
śāntim icchann ubhayato na yoddhavyaṃ tadā bhavet
maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet
9atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ
apraśasyas tad ūrdhvaṃ syād anādeyaś ca saṃsadi
10yā tu dharmavilopena maryādābhedanena ca
tāṃ vṛttiṃ nānuvarteta vijigīṣur mahīpatiḥ
dharmalabdhād dhi vijayāt ko lābho 'bhyadhiko bhavet
11sahasā nāmya bhūtāni kṣipram eva prasādayet
sāntvena bhogadānena sa rājñāṃ paramo nayaḥ
12bhujyamānā hy ayogena svarāṣṭrād abhitāpitāḥ
amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ
13amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi
saṃduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ
14nāmitro vinikartavyo nāticchedyaḥ kathaṃ cana
jīvitaṃ hy apy aticchinnaḥ saṃtyajaty ekadā naraḥ
15alpenāpi hi saṃyuktas tuṣyaty evāparādhikaḥ
śuddhaṃ jīvitam evāpi tādṛśo bahu manyate
16yasya sphīto janapadaḥ saṃpannaḥ priyarājakaḥ
saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ
17ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ
pūjārhāḥ pūjitā yasya sa vai lokajid ucyate
18etenaiva ca vṛttena mahīṃ prāpa surottamaḥ
anv eva caindraṃ vijayaṃ vyajigīṣanta pārthivāḥ
19bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave
amṛtāś cauṣadhīḥ śaśvad ājahāra pratardanaḥ
20agnihotrāṇy agniśeṣaṃ havir bhājanam eva ca
ājahāra divodāsas tato viprakṛto 'bhavat
21sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau
anyatra śrotriyasvāc ca tāpasasvāc ca bhārata
22uccāvacāni vṛttāni dharmajñānāṃ yudhiṣṭhira
āsan rājñāṃ purāṇānāṃ sarvaṃ tan mama rocate
23sarvavidyātirekād vā jayam icchen mahīpatiḥ
na māyayā na dambhena ya icched bhūtim ātmanaḥ