Book 12 Chapter 96
1yudhiṣṭhira uvāca
1atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṃ yudhi
kas tasya dharmyo vijaya etat pṛṣṭo bravīhi me
2bhīṣma uvāca
2sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ
brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā
3mama dharmyaṃ baliṃ datta kiṃ vā māṃ pratipatsyatha
te cet tam āgataṃ tatra vṛṇuyuḥ kuśalaṃ bhavet
4te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃ cana
sarvopāyair niyantavyā vikarmasthā narādhipa
5aśaktaṃ kṣatriyaṃ matvā śastraṃ gṛhṇāty athāparaḥ
trāṇāyāpy asamarthaṃ taṃ manyamānam atīva ca
6yudhiṣṭhira uvāca
6atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet
kathaṃ sa pratiyoddhavyas tan me brūhi pitāmaha
7bhīṣma uvāca
7nāsaṃnaddho nākavaco yoddhavyaḥ kṣatriyo raṇe
eka ekena vācyaś ca visṛjasva kṣipāmi ca
8sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet
sa cet sasainya āgacchet sasainyas tam athāhvayet
9sa cen nikṛtyā yudhyeta nikṛtyā taṃ prayodhayet
atha ced dharmato yudhyed dharmeṇaiva nivārayet
10nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī
vyasane na prahartavyaṃ na bhītāya jitāya ca
11neṣur lipto na karṇī syād asatām etad āyudham
jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ
12sādhūnāṃ tu mithobhedāt sādhuś ced vyasanī bhavet
savraṇo nābhihantavyo nānapatyaḥ kathaṃ cana
13bhagnaśastro vipannāśvaś chinnajyo hatavāhanaḥ
cikitsyaḥ syāt svaviṣaye prāpyo vā svagṛhān bhavet
nirvraṇo 'pi ca moktavya eṣa dharmaḥ sanātanaḥ
14tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt
satsu nityaṃ satāṃ dharmas tam āsthāya na nāśayet
15yo vai jayaty adharmeṇa kṣatriyo vardhamānakaḥ
ātmānam ātmanā hanti pāpo nikṛtijīvanaḥ
16karma caitad asādhūnām asādhuṃ sādhunā jayet
dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā
17nādharmaś carito rājan sadyaḥ phalati gaur iva
mūlāny asya praśākhāś ca dahan samanugacchati
18pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati
sa vardhamānaḥ steyena pāpaḥ pāpe prasajjati
19na dharmo 'stīti manvānaḥ śucīn avahasann iva
aśraddadhānabhāvāc ca vināśam upagacchati
20sa baddho vāruṇaiḥ pāśair amartya iva manyate
mahādṛtir ivādhmātaḥ svakṛtena vivardhate
21tataḥ samūlo hriyate nadīkūlād iva drumaḥ
athainam abhinindanti bhinnaṃ kumbham ivāśmani
tasmād dharmeṇa vijayaṃ kāmaṃ lipseta bhūmipaḥ