Book 12 Chapter 95
1vāmadeva uvāca
1ayuddhenaiva vijayaṃ vardhayed vasudhādhipaḥ
jaghanyam āhur vijayaṃ yo yuddhena narādhipa
2na cāpy alabdhaṃ lipseta mūle nātidṛḍhe sati
na hi durbalamūlasya rājño lābho vidhīyate
3yasya sphīto janapadaḥ saṃpannaḥ priyarājakaḥ
saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ
4yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ
alpenāpi sa daṇḍena mahīṃ jayati bhūmipaḥ
5paurajānapadā yasya svanuraktāḥ supūjitāḥ
sadhanā dhānyavantaś ca dṛḍhamūlaḥ sa pārthivaḥ
6prabhāvakālāv adhikau yadā manyeta cātmanaḥ
tadā lipseta medhāvī parabhūmiṃ dhanāny uta
7bhogeṣv adayamānasya bhūteṣu ca dayāvataḥ
vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ
8takṣaty ātmānam evaiṣa vanaṃ paraśunā yathā
yaḥ samyag vartamāneṣu sveṣu mithyā pravartate
9na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ
krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate
10yad āryajanavidviṣṭaṃ karma tan nācared budhaḥ
yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet
11nainam anye 'vajānanti nātmanā paritapyate
kṛtyaśeṣeṇa yo rājā sukhāny anububhūṣati
12idaṃvṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ
ubhau lokau vinirjitya vijaye saṃpratiṣṭhate
13bhīṣma uvāca
13ity ukto vāmadevena sarvaṃ tat kṛtavān nṛpaḥ
tathā kurvaṃs tvam apy etau lokau jetā na saṃśayaḥ