Book 12 Chapter 93
1yudhiṣṭhira uvāca
1kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ
pṛcchāmi tvā kuruśreṣṭha tan me brūhi pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā
3rājā vasumanā nāma kausalyo balavāñ śuciḥ
maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam
4dharmārthasahitaṃ vākyaṃ bhagavann anuśādhi mām
yena vṛttena vai tiṣṭhan na cyaveyaṃ svadharmataḥ
5tam abravīd vāmadevas tapasvī japatāṃ varaḥ
hemavarṇam upāsīnaṃ yayātim iva nāhuṣam
6dharmam evānuvartasva na dharmād vidyate param
dharme sthitā hi rājāno jayanti pṛthivīm imām
7arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ
ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate
8adharmadarśī yo rājā balād eva pravartate
kṣipram evāpayāto 'smād ubhau prathamamadhyamau
9asatpāpiṣṭhasacivo vadhyo lokasya dharmahā
sahaiva parivāreṇa kṣipram evāvasīdati
10arthānām ananuṣṭhātā kāmacārī vikatthanaḥ
api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati
11athādadānaḥ kalyāṇam anasūyur jitendriyaḥ
vardhate matimān rājā srotobhir iva sāgaraḥ
12na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ
buddhito mitrataś cāpi satataṃ vasudhādhipaḥ
13eteṣv eva hi sarveṣu lokayātrā pratiṣṭhitā
etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ
14evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ
arthān samīkṣyārabhate sa dhruvaṃ mahad aśnute
15adātā hy anatisneho daṇḍenāvartayan prajāḥ
sāhasaprakṛtī rājā kṣipram eva vinaśyati
16atha pāpaṃ kṛtaṃ buddhyā na ca paśyaty abuddhimān
akīrtyāpi samāyukto mṛto narakam aśnute
17atha mānayitur dātuḥ śuklasya rasavedinaḥ
vyasanaṃ svam ivotpannaṃ vijighāṃsanti mānavāḥ
18yasya nāsti gurur dharme na cānyān anupṛcchati
sukhatantro 'rthalābheṣu na ciraṃ mahad aśnute
19gurupradhāno dharmeṣu svayam arthānvavekṣitā
dharmapradhāno lokeṣu suciraṃ mahad aśnute