Book 12 Chapter 92
1utathya uvāca
1kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ
saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ
2yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam
raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ
3evam eva dvijendrāṇāṃ kṣatriyāṇāṃ viśām api
śūdrāś caturṇāṃ varṇānāṃ nānākarmasv avasthitāḥ
4karma śūdre kṛṣir vaiśye daṇḍanītiś ca rājani
brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu
5teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam
śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ
6kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha
rājavṛttāni sarvāṇi rājaiva yugam ucyate
7cāturvarṇyaṃ tathā vedāś cāturāśramyam eva ca
sarvaṃ pramuhyate hy etad yadā rājā pramādyati
8rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ
dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ
9rājño bhāryāś ca putrāś ca bāndhavāḥ suhṛdas tathā
sametya sarve śocanti yadā rājā pramādyati
10hastino 'śvāś ca gāvaś cāpy uṣṭrāśvataragardabhāḥ
adharmavṛtte nṛpatau sarve sīdanti pārthiva
11durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate
abalaṃ tan mahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam
12yac ca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ
adharmasthe hi nṛpatau sarve sīdanti pārthiva
13durbalasya hi yac cakṣur muner āśīviṣasya ca
aviṣahyatamaṃ manye mā sma durbalam āsadaḥ
14durbalāṃs tāta budhyethā nityam evāvimānitān
mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam
15na hi durbaladagdhasya kule kiṃ cit prarohati
āmūlaṃ nirdahaty eva mā sma durbalam āsadaḥ
16abalaṃ vai balāc chreyo yac cātibalavad balam
balasyābaladagdhasya na kiṃ cid avaśiṣyate
17vimānito hatotkruṣṭas trātāraṃ cen na vindati
amānuṣakṛtas tatra daṇḍo hanti narādhipam
18mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam
mā tvā durbalacakṣūṃṣi dhakṣyanty agnir ivāśrayam
19yāni mithyābhiśastānāṃ patanty aśrūṇi rodatām
tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām
20yadi nātmani putreṣu na cet pautreṣu naptṛṣu
na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva
21yatrābalo vadhyamānas trātāraṃ nādhigacchati
mahān daivakṛtas tatra daṇḍaḥ patati dāruṇaḥ
22yuktā yadā jānapadā bhikṣante brāhmaṇā iva
abhīkṣṇaṃ bhikṣudoṣeṇa rājānaṃ ghnanti tādṛśāḥ
23rājño yadā janapade bahavo rājapūruṣāḥ
anayenopavartante tad rājñaḥ kilbiṣaṃ mahat
24yadā yuktā nayanty arthān kāmād arthavaśena vā
kṛpaṇaṃ yācamānānāṃ tad rājño vaiśasaṃ mahat
25mahāvṛkṣo jāyate vardhate ca; taṃ caiva bhūtāni samāśrayanti
yadā vṛkṣaś chidyate dahyate vā; tadāśrayā aniketā bhavanti
26 yadā rāṣṭre dharmam agryaṃ caranti; saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ
tair evādharmaś carito dharmamohāt; tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca
27yatra pāpā jñāyamānāś caranti; satāṃ kalir vindati tatra rājñaḥ
yadā rājā śāsti narān naśiṣyān; na tad rājyaṃ vardhate bhūmipāla
28yaś cāmātyaṃ mānayitvā yathārhaṃ; mantre ca yuddhe ca nṛpo niyuñjyāt
pravardhate tasya rāṣṭraṃ nṛpasya; bhuṅkte mahīṃ cāpy akhilāṃ cirāya
29atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām
samīkṣya pūjayan rājā dharmaṃ prāpnoty anuttamam
30saṃvibhajya yadā bhuṅkte na cānyān avamanyate
nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate
31trāyate hi yadā sarvaṃ vācā kāyena karmaṇā
putrasyāpi na mṛṣyec ca sa rājño dharma ucyate
32yadā śāraṇikān rājā putravat parirakṣati
bhinatti na ca maryādāṃ sa rājño dharma ucyate
33yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ
kāmadveṣāv anādṛtya sa rājño dharma ucyate
34kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai
harṣaṃ saṃjanayan nṝṇāṃ sa rājño dharma ucyate
35vivardhayati mitrāṇi tathārīṃś cāpakarṣati
saṃpūjayati sādhūṃś ca sa rājño dharma ucyate
36satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati
pūjayaty atithīn bhṛtyān sa rājño dharma ucyate
37nigrahānugrahau cobhau yatra syātāṃ pratiṣṭhitau
asmiṃl loke pare caiva rājā tat prāpnute phalam
38yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ
saṃyacchan bhavati prāṇān nasaṃyacchaṃs tu pāpakaḥ
39ṛtvikpurohitācāryān satkṛtyānavamanya ca
yadā samyak pragṛhṇāti sa rājño dharma ucyate
40yamo yacchati bhūtāni sarvāṇy evāviśeṣataḥ
tasya rājñānukartavyaṃ yantavyā vidhivat prajāḥ
41sahasrākṣeṇa rājā hi sarva evopamīyate
sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha
42apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim
bhūtānāṃ sattvajijñāsāṃ sādhv asādhu ca sarvadā
43saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk
paurajānapadāś caiva goptavyāḥ svā yathā prajāḥ
44na jātv adakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum
bhāro hi sumahāṃs tāta rājyaṃ nāma suduṣkaram
45tad daṇḍavin nṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum
na hi śakyam adaṇḍena klībenābuddhināpi vā
46abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ
sarvā buddhīḥ parīkṣethās tāpasāśramiṇām api
47tatas tvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param
svadeśe paradeśe vā na te dharmo vinaśyati
48dharmaś cārthaś ca kāmaś ca dharma evottaro bhavet
asmiṃl loke pare caiva dharmavit sukham edhate
49tyajanti dārān prāṇāṃś ca manuṣyāḥ pratipūjitāḥ
saṃgrahaś caiva bhūtānāṃ dānaṃ ca madhurā ca vāk
50apramādaś ca śaucaṃ ca tāta bhūtikaraṃ mahat
etebhyaś caiva māndhātaḥ satataṃ mā pramādithāḥ
51apramatto bhaved rājā chidradarśī parātmanoḥ
nāsya chidraṃ paraḥ paśyec chidreṣu param anviyāt
52etad vṛttaṃ vāsavasya yamasya varuṇasya ca
rājarṣīṇāṃ ca sarveṣāṃ tat tvam apy anupālaya
53tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam
ātiṣṭha divyaṃ panthānam ahnāya bharatarṣabha
54dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata
devarṣipitṛgandharvāḥ kīrtayanty amitaujasaḥ
55bhīṣma uvāca
55sa evam ukto māndhātā tenotathyena bhārata
kṛtavān aviśaṅkas tad ekaḥ prāpa ca medinīm
56bhavān api tathā samyaṅ māndhāteva mahīpatiḥ
dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi