Book 12 Chapter 91
1bhīṣma uvāca
1yān aṅgirāḥ kṣatradharmān utathyo brahmavittamaḥ
māndhātre yauvanāśvāya prītimān abhyabhāṣata
2sa yathānuśaśāsainam utathyo brahmavittamaḥ
tat te sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira
3utathya uvāca
3dharmāya rājā bhavati na kāmakaraṇāya tu
māndhātar evaṃ jānīhi rājā lokasya rakṣitā
4rājā carati vai dharmaṃ devatvāyaiva gacchati
na ced dharmaṃ sa carati narakāyaiva gacchati
5dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati
taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ
6rājā paramadharmātmā lakṣmīvān pāpa ucyate
devāś ca garhāṃ gacchanti dharmo nāstīti cocyate
7adharme vartamānānām arthasiddhiḥ pradṛśyate
tad eva maṅgalaṃ sarvaṃ lokaḥ samanuvartate
8ucchidyate dharmavṛttam adharmo vartate mahān
bhayam āhur divārātraṃ yadā pāpo na vāryate
9na vedān anuvartanti vratavanto dvijātayaḥ
na yajñāṃs tanvate viprā yadā pāpo na vāryate
10vadhyānām iva sarveṣāṃ mano bhavati vihvalam
manuṣyāṇāṃ mahārāja yadā pāpo na vāryate
11ubhau lokāv abhiprekṣya rājānam ṛṣayaḥ svayam
asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati
12yasmin dharmo virājeta taṃ rājānaṃ pracakṣate
yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ
13vṛṣo hi bhagavān dharmo yas tasya kurute hy alam
vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet
14dharme vardhati vardhanti sarvabhūtāni sarvadā
tasmin hrasati hīyante tasmād dharmaṃ pravardhayet
15dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ
akāryāṇāṃ manuṣyendra sa sīmāntakaraḥ smṛtaḥ
16prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā
tasmāt pravardhayed dharmaṃ prajānugrahakāraṇāt
17tasmād dhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ
sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ
18kāmakrodhāv anādṛtya dharmam evānupālayet
dharmaḥ śreyaskaratamo rājñāṃ bharatasattama
19dharmasya brāhmaṇā yonis tasmāt tān pūjayet sadā
brāhmaṇānāṃ ca māndhātaḥ kāmān kuryād amatsarī
20teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam
mitrāṇi ca na vardhante tathāmitrībhavanty api
21brāhmaṇān vai tadāsūyād yadā vairocano baliḥ
athāsmāc chrīr apākrāmad yāsminn āsīt pratāpinī
22tatas tasmād apakramya sāgacchat pākaśāsanam
atha so 'nvatapat paścāc chriyaṃ dṛṣṭvā puraṃdare
23etat phalam asūyāyā abhimānasya cābhibho
tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī
24darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ
tena devāsurā rājan nītāḥ subahuśo vaśam
25rājarṣayaś ca bahavas tasmād budhyasva pārthiva
rājā bhavati taṃ jitvā dāsas tena parājitaḥ
26sa yathā darpasahitam adharmaṃ nānusevase
tathā vartasva māndhātaś ciraṃ cet sthātum icchasi
27mattāt pramattāt pogaṇḍād unmattāc ca viśeṣataḥ
tadabhyāsād upāvartād ahitānāṃ ca sevanāt
28nigṛhītād amātyāc ca strībhyaś caiva viśeṣataḥ
parvatād viṣamād durgād dhastino 'śvāt sarīsṛpāt
29etebhyo nityayattaḥ syān naktaṃcaryāṃ ca varjayet
atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet
30avijñātāsu ca strīṣu klībāsu svairiṇīṣu ca
parabhāryāsu kanyāsu nācaren maithunaṃ nṛpaḥ
31kuleṣu pāparakṣāṃsi jāyante varṇasaṃkarāt
apumāṃso 'ṅgahīnāś ca sthūlajihvā vicetasaḥ
32ete cānye ca jāyante yadā rājā pramādyati
tasmād rājñā viśeṣeṇa vartitavyaṃ prajāhite
33kṣatriyasya pramattasya doṣaḥ saṃjāyate mahān
adharmāḥ saṃpravartante prajāsaṃkarakārakāḥ
34aśīte vidyate śītaṃ śīte śītaṃ na vidyate
avṛṣṭir ativṛṣṭiś ca vyādhiś cāviśati prajāḥ
35nakṣatrāṇy upatiṣṭhanti grahā ghorās tathāpare
utpātāś cātra dṛśyante bahavo rājanāśanāḥ
36arakṣitātmā yo rājā prajāś cāpi na rakṣati
prajāś ca tasya kṣīyante tāś ca so 'nu vinaśyati
37dvāv ādadāte hy ekasya dvayoś ca bahavo 'pare
kumāryaḥ saṃpralupyante tadāhur nṛpadūṣaṇam
38mamaitad iti naikasya manuṣyeṣv avatiṣṭhate
tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati