Book 12 Chapter 90
1bhīṣma uvāca
1vanaspatīn bhakṣyaphalān na chindyur viṣaye tava
brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ
2brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ
na brāhmaṇoparodhena hared anyaḥ kathaṃ cana
3vipraś cet tyāgam ātiṣṭhed ākhyāyāvṛttikarśitaḥ
parikalpyāsya vṛttiḥ syāt sadārasya narādhipa
4sa cen nopanivarteta vācyo brāhmaṇasaṃsadi
kasminn idānīṃ maryādām ayaṃ lokaḥ kariṣyati
5asaṃśayaṃ nivarteta na ced vakṣyaty ataḥ param
pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam
6āhur etaj janā brahman na caitac chraddadhāmy aham
nimantryaś ca bhaved bhogair avṛttyā cet tadācaret
7kṛṣigorakṣyavāṇijyaṃ lokānām iha jīvanam
ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayaty uta
8tasyāṃ prayatamānāyāṃ ye syus tatparipanthinaḥ
dasyavas tadvadhāyeha brahmā kṣatram athāsṛjat
9śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa
yudhyasva samare vīro bhūtvā kauravanandana
10saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ
ye ke cit tān na rakṣanti tair artho nāsti kaś cana
11sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira
tasmād dhetor hi bhuñjīta manuṣyān eva mānavaḥ
12antarebhyaḥ parān rakṣan parebhyaḥ punar antarān
parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā
13ātmānaṃ sarvato rakṣan rājā rakṣeta medinīm
ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ
14kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāsty avinipātitam
kuto mām āsraved doṣa iti nityaṃ vicintayet
15guptaiś cārair anumataiḥ pṛthivīm anucārayet
sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ
kaccid rocej janapade kaccid rāṣṭre ca me yaśaḥ
16dharmajñānāṃ dhṛtimatāṃ saṃgrāmeṣv apalāyinām
rāṣṭraṃ ca ye 'nujīvanti ye ca rājño 'nujīvinaḥ
17amātyānāṃ ca sarveṣāṃ madhyasthānāṃ ca sarvaśaḥ
ye ca tvābhipraśaṃseyur nindeyur atha vā punaḥ
sarvān supariṇītāṃs tān kārayeta yudhiṣṭhira
18ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum
mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata
19tulyabāhubalānāṃ ca guṇair api niṣevinām
kathaṃ syād adhikaḥ kaś cit sa tu bhuñjīta mānavān
20ye carā hy acarān adyur adaṃṣṭrān daṃṣṭriṇas tathā
āśīviṣā iva kruddhā bhujagā bhujagān iva
21etebhyaś cāpramattaḥ syāt sadā yatto yudhiṣṭhira
bhāruṇḍasadṛśā hy ete nipatanti pramādyataḥ
22kaccit te vaṇijo rāṣṭre nodvijante karārditāḥ
krīṇanto bahu vālpena kāntārakṛtaniśramāḥ
23kaccit kṛṣikarā rāṣṭraṃ na jahaty atipīḍitāḥ
ye vahanti dhuraṃ rājñāṃ saṃbharantītarān api
24ito dattena jīvanti devāḥ pitṛgaṇās tathā
manuṣyoragarakṣāṃsi vayāṃsi paśavas tathā
25eṣā te rāṣṭravṛttiś ca rāṣṭraguptiś ca bhārata
etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava