Book 12 Chapter 88
1yudhiṣṭhira uvāca
1rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham
samyag jijñāsamānāya prabrūhi bharatarṣabha
2bhīṣma uvāca
2rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham
hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu
3grāmasyādhipatiḥ kāryo daśagrāmyas tathāparaḥ
dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet
4grāme yān grāmadoṣāṃś ca grāmikaḥ paripālayet
tān brūyād daśapāyāsau sa tu viṃśatipāya vai
5so 'pi viṃśatyadhipatir vṛttaṃ jānapade jane
grāmāṇāṃ śatapālāya sarvam eva nivedayet
6yāni grāmīṇabhojyāni grāmikas tāny upāśnuyāt
daśapas tena bhartavyas tenāpi dviguṇādhipaḥ
7grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ
mahāntaṃ bharataśreṣṭha susphītajanasaṃkulam
tatra hy anekam āyattaṃ rājño bhavati bhārata
8śākhānagaram arhas tu sahasrapatir uttamam
dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyataḥ
9tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam
dharmajñaḥ sacivaḥ kaś cit tat prapaśyed atandritaḥ
10nagare nagare ca syād ekaḥ sarvārthacintakaḥ
uccaiḥsthāne ghorarūpo nakṣatrāṇām iva grahaḥ
bhavet sa tān parikrāmet sarvān eva sadā svayam
11vikrayaṃ krayam adhvānaṃ bhaktaṃ ca saparivyayam
yogakṣemaṃ ca saṃprekṣya vaṇijaḥ kārayet karān
12utpattiṃ dānavṛttiṃ ca śilpaṃ saṃprekṣya cāsakṛt
śilpapratikarān eva śilpinaḥ prati kārayet
13uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira
yathā yathā na hīyeraṃs tathā kuryān mahīpatiḥ
14phalaṃ karma ca saṃprekṣya tataḥ sarvaṃ prakalpayet
phalaṃ karma ca nirhetu na kaś cit saṃpravartayet
15yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau
samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ
16nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā
īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ
17pradviṣanti parikhyātaṃ rājānam atikhādinam
pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam
18vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇabuddhinā
bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata
19na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira
rāṣṭram apy atidugdhaṃ hi na karma kurute mahat
20yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ
saṃjātam upajīvan sa labhate sumahat phalam
21āpadarthaṃ hi nicayān rājāna iha cinvate
rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatas tathā
22paurajānapadān sarvān saṃśritopāśritāṃs tathā
yathāśakty anukampeta sarvān abhyantarān api
23bāhyaṃ janaṃ bhedayitvā bhoktavyo madhyamaḥ sukham
evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ
24prāg eva tu karādānam anubhāṣya punaḥ punaḥ
saṃnipatya svaviṣaye bhayaṃ rāṣṭre pradarśayet
25iyam āpat samutpannā paracakrabhayaṃ mahat
api nāntāya kalpeta veṇor iva phalāgamaḥ
26arayo me samutthāya bahubhir dasyubhiḥ saha
idam ātmavadhāyaiva rāṣṭram icchanti bādhitum
27asyām āpadi ghorāyāṃ saṃprāpte dāruṇe bhaye
paritrāṇāya bhavatāṃ prārthayiṣye dhanāni vaḥ
28pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye
nārayaḥ pratidāsyanti yad dhareyur balād itaḥ
29kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi
api cet putradārārtham arthasaṃcaya iṣyate
30nandāmi vaḥ prabhāvena putrāṇām iva codaye
yathāśakty anugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ
31āpatsv eva ca voḍhavyaṃ bhavadbhiḥ sadgavair iva
na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃ cid āpadi
32iti vācā madhurayā ślakṣṇayā sopacārayā
svaraśmīn abhyavasṛjed yugam ādāya kālavit
33pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam
yogakṣemaṃ ca saṃprekṣya gominaḥ kārayet karān
34upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ
tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret
35sāntvanaṃ rakṣaṇaṃ dānam avasthā cāpy abhīkṣṇaśaḥ
gomināṃ pārtha kartavyaṃ saṃvibhāgāḥ priyāṇi ca
36ajasram upayoktavyaṃ phalaṃ gomiṣu sarvataḥ
prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā
37tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ
dayāvān apramattaś ca karān saṃpraṇayan mṛdūn
38sarvatra kṣemacaraṇaṃ sulabhaṃ tāta gomibhiḥ
na hy ataḥ sadṛśaṃ kiṃ cid dhanam asti yudhiṣṭhira