Book 12 Chapter 84
1bhīṣma uvāca
1hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ
śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ
2atyāḍhyāṃś cātiśūrāṃś ca brāhmaṇāṃś ca bahuśrutān
susaṃtuṣṭāṃś ca kaunteya mahotsāhāṃś ca karmasu
3etān sahāyāṃl lipsethāḥ sarvāsv āpatsu bhārata
kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati
4prasannaṃ hy aprasannaṃ vā pīḍitaṃ hṛtam eva vā
āvartayati bhūyiṣṭhaṃ tad eko hy anupālitaḥ
5kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ
pragalbhāś cānuraktāś ca te tava syuḥ paricchadāḥ
6dauṣkuleyāś ca lubdhāś ca nṛśaṃsā nirapatrapāḥ
te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ
7arthamānārghyasatkārair bhogair uccāvacaiḥ priyān
yān arthabhājo manyethās te te syuḥ sukhabhāginaḥ
8abhinnavṛttā vidvāṃsaḥ sadvṛttāś caritavratāḥ
na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ
9anāryā ye na jānanti samayaṃ mandacetasaḥ
tebhyaḥ pratijugupsethā jānīyāḥ samayacyutān
10naikam icched gaṇaṃ hitvā syāc ced anyataragrahaḥ
yas tv eko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet
11śreyaso lakṣaṇaṃ hy etad vikramo yasya dṛśyate
kīrtipradhāno yaś ca syāt samaye yaś ca tiṣṭhati
12samarthān pūjayed yaś ca nāspardhyaiḥ spardhate ca yaḥ
na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet
13amānī satyavāk śakto jitātmā mānyamānitā
sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ
14kulīnaḥ satyasaṃpannas titikṣur dakṣa ātmavān
śūraḥ kṛtajñaḥ satyaś ca śreyasaḥ pārtha lakṣaṇam
15tasyaivaṃ vartamānasya puruṣasya vijānataḥ
amitrāḥ saṃprasīdanti tato mitrībhavanty api
16ata ūrdhvam amātyānāṃ parīkṣeta guṇāguṇān
saṃyatātmā kṛtaprajño bhūtikāmaś ca bhūmipaḥ
17saṃbaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ
ahāryair avyabhīcāraiḥ sarvataḥ suparīkṣitaiḥ
18yodhāḥ srauvās tathā maulās tathaivānye 'py avaskṛtāḥ
kartavyā bhūtikāmena puruṣeṇa bubhūṣatā
19yeṣāṃ vainayikī buddhiḥ prakṛtā caiva śobhanā
tejo dhairyaṃ kṣamā śaucam anurāga sthitir dhṛtiḥ
20parīkṣitaguṇān nityaṃ prauḍhabhāvān dhuraṃdharān
pañcopadhāvyatītāṃś ca kuryād rājārthakāriṇaḥ
21paryāptavacanān vīrān pratipattiviśāradān
kulīnān satyasaṃpannān iṅgitajñān aniṣṭhurān
22deśakālavidhānajñān bhartṛkāryahitaiṣiṇaḥ
nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ
23hīnatejā hy asaṃhṛṣṭo naiva jātu vyavasyati
avaśyaṃ janayaty eva sarvakarmasu saṃśayān
24evam alpaśruto mantrī kalyāṇābhijano 'py uta
dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum
25tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ
anāyaka ivācakṣur muhyaty ūhyeṣu karmasu
26yo vā hy asthirasaṃkalpo buddhimān āgatāgamaḥ
upāyajño 'pi nālaṃ sa karma yāpayituṃ ciram
27kevalāt punar ācārāt karmaṇo nopapadyate
parimarśo viśeṣāṇām aśrutasyeha durmateḥ
28mantriṇy ananurakte tu viśvāso na hi vidyate
tasmād ananuraktāya naiva mantraṃ prakāśayet
29vyathayed dhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ
mārutopahatacchidraiḥ praviśyāgnir iva drumam
30saṃkrudhyaty ekadā svāmī sthānāc caivāpakarṣati
vācā kṣipati saṃrabdhas tataḥ paścāt prasīdati
31tāni tāny anuraktena śakyāny anutitikṣitum
mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ
32yas tu saṃharate tāni bhartuḥ priyacikīrṣayā
samānasukhaduḥkhaṃ taṃ pṛcched artheṣu mānavam
33anṛjus tv anurakto 'pi saṃpannaś cetarair guṇaiḥ
rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati
34yo 'mitraiḥ saha saṃbaddho na paurān bahu manyate
sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati
35avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ
sa suhṛt krodhano lubdho na mantraṃ śrotum arhati
36āgantuś cānurakto 'pi kāmam astu bahuśrutaḥ
satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati
37yas tv alpenāpi kāryeṇa sakṛd ākṣārito bhavet
punar anyair guṇair yukto na mantraṃ śrotum arhati
38kṛtaprajñaś ca medhāvī budho jānapadaḥ śuciḥ
sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotum arhati
39jñānavijñānasaṃpannaḥ prakṛtijñaḥ parātmanoḥ
suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati
40satyavāk śīlasaṃpanno gambhīraḥ satrapo mṛduḥ
pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati
41saṃtuṣṭaḥ saṃmataḥ satyaḥ śauṭīro dveṣyapāpakaḥ
mantravit kālavic chūraḥ sa mantraṃ śrotum arhati
42sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe
tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nṛpa
43paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ
yoddhā nayavipaścic ca sa mantraṃ śrotum arhati
44tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ
mantriṇaḥ prakṛtijñāḥ syus tryavarā mahad īpsavaḥ
45svāsu prakṛtiṣu chidraṃ lakṣayeran parasya ca
mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate
46nāsya chidraṃ paraḥ paśyec chidreṣu param anviyāt
gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ
47mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ
mantrasaṃhanano rājā mantrāṅgānītaro janaḥ
48rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate
svāminaṃ tv anuvartanti vṛttyartham iha mantriṇaḥ
49sa vinīya madakrodhau mānam īrṣyāṃ ca nirvṛtaḥ
nityaṃ pañcopadhātītair mantrayet saha mantribhiḥ
50teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ; budhyeta cittaṃ viniveśya tatra
svaniścayaṃ taṃ paraniścayaṃ ca; nivedayed uttaramantrakāle
51dharmārthakāmajñam upetya pṛcched; yukto guruṃ brāhmaṇam uttamārtham
niṣṭhā kṛtā tena yadā saha syāt; taṃ tatra mārgaṃ praṇayed asaktam
52evaṃ sadā mantrayitavyam āhur; ye mantratattvārthaviniścayajñāḥ
tasmāt tvam evaṃ praṇayeḥ sadaiva; mantraṃ prajāsaṃgrahaṇe samartham
53 na vāmanāḥ kubjakṛśā na khañjā; nāndhā jaḍāḥ strī na napuṃsakaṃ ca
na cātra tiryaṅ na puro na paścān; nordhvaṃ na cādhaḥ pracareta kaś cit
54āruhya vātāyanam eva śūnyaṃ; sthalaṃ prakāśaṃ kuśakāśahīnam
vāgaṅgadoṣān parihṛtya mantraṃ; saṃmantrayet kāryam ahīnakālam