Book 12 Chapter 83
1bhīṣma uvāca
1eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata
yaḥ kaś cij janayed arthaṃ rājñā rakṣyaḥ sa mānavaḥ
2hriyamāṇam amātyena bhṛto vā yadi vābhṛtaḥ
yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira
3śrotavyaṃ tasya ca raho rakṣyaś cāmātyato bhavet
amātyā hy upahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata
4rājakośasya goptāraṃ rājakośavilopakāḥ
sametya sarve bādhante sa vinaśyaty arakṣitaḥ
5atrāpy udāharantīmam itihāsaṃ purātanam
muniḥ kālakavṛkṣīyaḥ kausalyaṃ yad uvāca ha
6kosalānām ādhipatyaṃ saṃprāpte kṣemadarśini
muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam
7sa kākaṃ pañjare baddhvā viṣayaṃ kṣemadarśinaḥ
pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ
8adhīye vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ
anāgatam atītaṃ ca yac ca saṃprati vartate
9iti rāṣṭre paripatan bahuśaḥ puruṣaiḥ saha
sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān
10sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ
rājayuktāpacārāṃś ca sarvān buddhvā tatas tataḥ
11tam eva kākam ādāya rājānaṃ draṣṭum āgamat
sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ
12sa sma kausalyam āgamya rājāmātyam alaṃkṛtam
prāha kākasya vacanād amutredaṃ tvayā kṛtam
13asau cāsau ca jānīte rājakośas tvayā hṛtaḥ
evam ākhyāti kāko 'yaṃ tac chīghram anugamyatām
14tathānyān api sa prāha rājakośaharān sadā
na cāsya vacanaṃ kiṃ cid akṛtaṃ śrūyate kva cit
15tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha
tam atikramya suptasya niśi kākam apothayan
16vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare
pūrvāhṇe brāhmaṇo vākyaṃ kṣemadarśinam abravīt
17rājaṃs tvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram
anujñātas tvayā brūyāṃ vacanaṃ tvatpuro hitam
18mitrārtham abhisaṃtapto bhaktyā sarvātmanā gataḥ
ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ
19saṃbubodhayiṣur mitraṃ sadaśvam iva sārathiḥ
atimanyuprasakto hi prasajya hitakāraṇam
20tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā
aiśvaryam icchatā nityaṃ puruṣeṇa bubhūṣatā
21taṃ rājā pratyuvācedaṃ yan mā kiṃ cid bhavān vadet
kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam
22brāhmaṇa pratijānīhi prabrūhi yadi cecchasi
kariṣyāmi hi te vākyaṃ yad yan māṃ vipra vakṣyasi
23munir uvāca
23jñātvā nayān apāyāṃś ca bhṛtyatas te bhayāni ca
bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam
24prāg evoktaś ca doṣo 'yam ācāryair nṛpasevinām
agatīkagatir hy eṣā yā rājñā saha jīvikā
25āśīviṣaiś ca tasyāhuḥ saṃgataṃ yasya rājabhiḥ
bahumitrāś ca rājāno bahvamitrās tathaiva ca
26tebhyaḥ sarvebhya evāhur bhayaṃ rājopasevinām
athaiṣām ekato rājan muhūrtād eva bhīr bhavet
27naikāntenāpramādo hi kartuṃ śakyo mahīpatau
na tu pramādaḥ kartavyaḥ kathaṃ cid bhūtim icchatā
28pramādād dhi skhaled rājā skhalite nāsti jīvitam
agniṃ dīptam ivāsīded rājānam upaśikṣitaḥ
29āśīviṣam iva kruddhaṃ prabhuṃ prāṇadhaneśvaram
yatnenopacaren nityaṃ nāham asmīti mānavaḥ
30durvyāhṛtāc chaṅkamāno duṣkṛtād duradhiṣṭhitāt
durāsitād durvrajitād iṅgitād aṅgaceṣṭitāt
31devateva hi sarvārthān kuryād rājā prasāditaḥ
vaiśvānara iva kruddhaḥ samūlam api nirdahet
iti rājan mayaḥ prāha vartate ca tathaiva tat
32atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ
dadāty asmadvidho 'mātyo buddhisāhāyyam āpadi
33vāyasaś caiva me rājann antakāyābhisaṃhitaḥ
na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ
hitāhitāṃs tu budhyethā mā parokṣamatir bhava
34ye tv ādānaparā eva vasanti bhavato gṛhe
abhūtikāmā bhūtānāṃ tādṛśair me 'bhisaṃhitam
35ye vā bhavadvināśena rājyam icchanty anantaram
antarair abhisaṃdhāya rājan sidhyanti nānyathā
36teṣām ahaṃ bhayād rājan gamiṣyāmy anyam āśramam
tair hi me saṃdhito bāṇaḥ kāke nipatitaḥ prabho
37chadmanā mama kākaś ca gamito yamasādanam
dṛṣṭaṃ hy etan mayā rājaṃs tapodīrgheṇa cakṣuṣā
38bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām
kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm
39sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām
durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva
40agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate
rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ
41gahanaṃ bhavato rājyam andhakāratamovṛtam
neha viśvasituṃ śakyaṃ bhavatāpi kuto mayā
42ato nāyaṃ śubho vāsas tulye sadasatī iha
vadho hy evātra sukṛte duṣkṛte na ca saṃśayaḥ
43nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ
neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ
44sītā nāma nadī rājan plavo yasyāṃ nimajjati
tathopamām imāṃ manye vāgurāṃ sarvaghātinīm
45madhuprapāto hi bhavān bhojanaṃ viṣasaṃyutam
asatām iva te bhāvo vartate na satām iva
āśīviṣaiḥ parivṛtaḥ kūpas tvam iva pārthiva
46durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā
nadī madhurapānīyā yathā rājaṃs tathā bhavān
śvagṛdhragomāyuyuto rājahaṃsasamo hy asi
47yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān
tatas taṃ saṃvṛṇoty eva tam atītya ca vardhate
48tenaivopendhano nūnaṃ dāvo dahati dāruṇaḥ
tathopamā hy amātyās te rājaṃs tān pariśodhaya
49bhavataiva kṛtā rājan bhavatā paripālitāḥ
bhavantaṃ paryavajñāya jighāṃsanti bhavatpriyam
50uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā
antaḥsarpa ivāgāre vīrapatnyā ivālaye
śīlaṃ jijñāsamānena rājñaś ca sahajīvinā
51kaccij jitendriyo rājā kaccid abhyantarā jitāḥ
kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ
52jijñāsur iha saṃprāptas tavāhaṃ rājasattama
tasya me rocase rājan kṣudhitasyeva bhojanam
53amātyā me na rocante vitṛṣṇasya yathodakam
bhavato 'rthakṛd ity eva mayi doṣo hi taiḥ kṛtaḥ
vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ
54na hi teṣām ahaṃ drugdhas tat teṣāṃ doṣavad gatam
arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt
55rājovāca
55bhūyasā paribarheṇa satkāreṇa ca bhūyasā
pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama
56ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe
bhavataiva hi taj jñeyaṃ yad idānīm anantaram
57yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam
tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām
58munir uvāca
58adarśayann imaṃ doṣam ekaikaṃ durbalaṃ kuru
tataḥ kāraṇam ājñāya puruṣaṃ puruṣaṃ jahi
59ekadoṣā hi bahavo mṛdnīyur api kaṇṭakān
mantrabhedabhayād rājaṃs tasmād etad bravīmi te
60vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ
svasti cecchāmi bhavataḥ pareṣāṃ ca yathātmanaḥ
61rājann ātmānam ācakṣe saṃbandhī bhavato hy aham
muniḥ kālakavṛkṣīya ity evam abhisaṃjñitaḥ
62pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ
vyāpanne bhavato rājye rājan pitari saṃsthite
63sarvakāmān parityajya tapas taptaṃ tadā mayā
snehāt tvāṃ prabravīmy etan mā bhūyo vibhramed iti
64ubhe dṛṣṭvā duḥkhasukhe rājyaṃ prāpya yadṛcchayā
rājyenāmātyasaṃsthena kathaṃ rājan pramādyasi
65bhīṣma uvāca
65tato rājakule nāndī saṃjajñe bhūyasī punaḥ
purohitakule caiva saṃprāpte brāhmaṇarṣabhe
66ekacchatrāṃ mahīṃ kṛtvā kausalyāya yaśasvine
muniḥ kālakavṛkṣīya īje kratubhir uttamaiḥ
67hitaṃ tad vacanaṃ śrutvā kausalyo 'nvaśiṣan mahīm
tathā ca kṛtavān rājā yathoktaṃ tena bhārata