Book 12 Chapter 80
1yudhiṣṭhira uvāca
1kvasamutthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha
kathaṃvidhāś ca rājendra tad brūhi vadatāṃ vara
2bhīṣma uvāca
2pratikarma purācāra ṛtvijāṃ sma vidhīyate
ādau chandāṃsi vijñāya dvijānāṃ śrutam eva ca
3ye tv ekaratayo nityaṃ dhīrā nāpriyavādinaḥ
parasparasya suhṛdaḥ saṃmatāḥ samadarśinaḥ
4yeṣv ānṛśaṃsyaṃ satyaṃ cāpy ahiṃsā tapa ārjavam
adroho nābhimānaś ca hrīs titikṣā damaḥ śamaḥ
5hrīmān satyadhṛtir dānto bhūtānām avihiṃsakaḥ
akāmadveṣasaṃyuktas tribhiḥ śuklaiḥ samanvitaḥ
6ahiṃsako jñānatṛptaḥ sa brahmāsanam arhati
ete mahartvijas tāta sarve mānyā yathātatham
7yudhiṣṭhira uvāca
7yad idaṃ vedavacanaṃ dakṣiṇāsu vidhīyate
idaṃ deyam idaṃ deyaṃ na kva cid vyavatiṣṭhate
8nedaṃ prati dhanaṃ śāstram āpaddharmam aśāstrataḥ
ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate
9śraddhām ārabhya yaṣṭavyam ity eṣā vaidikī śrutiḥ
mithyopetasya yajñasya kim u śraddhā kariṣyati
10bhīṣma uvāca
10na vedānāṃ paribhavān na śāṭhyena na māyayā
kaś cin mahad avāpnoti mā te bhūd buddhir īdṛśī
11yajñāṅgaṃ dakṣiṇās tāta vedānāṃ paribṛṃhaṇam
na mantrā dakṣiṇāhīnās tārayanti kathaṃ cana
12śaktis tu pūrṇapātreṇa saṃmitānavamā bhavet
avaśyaṃ tāta yaṣṭavyaṃ tribhir varṇair yathāvidhi
13somo rājā brāhmaṇānām ity eṣā vaidikī śrutiḥ
taṃ ca vikretum icchanti na vṛthā vṛttir iṣyate
tena krītena dharmeṇa tato yajñaḥ pratāyate
14ity evaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ
pumān yajñaś ca somaś ca nyāyavṛtto yathā bhavet
anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ
15śarīraṃ yajñapātrāṇi ity eṣā śrūyate śrutiḥ
tāni samyak praṇītāni brāhmaṇānāṃ mahātmanām
16tapo yajñād api śreṣṭham ity eṣā paramā śrutiḥ
tat te tapaḥ pravakṣyāmi vidvaṃs tad api me śṛṇu
17ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā
etat tapo vidur dhīrā na śarīrasya śoṣaṇam
18aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam
avyavasthā ca sarvatra tad vai nāśanam ātmanaḥ
19nibodha daśahotṝṇāṃ vidhānaṃ pārtha yādṛśam
cittiḥ sruk cittam ājyaṃ ca pavitraṃ jñānam uttamam
20sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam
etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati